यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकः, त्रि, (चक्र इव कायति प्रकाशते इति । कै + कः ।) तर्कविशेषः । तस्य लक्षणं यथा । स्वापेक्ष- णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम् । अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञान- जन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्य- ज्ञानभिन्नं स्यात् । द्वितीया यथा । घटोऽयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्य- जन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत इति । इति तर्कशास्त्रम् ॥ (वेदान्तदर्शनमते तु “स्वग्रहसापेक्षग्रहकत्वं आत्माश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहकत्वं अन्योन्याश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम् चक्रकम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक¦ पु॰ चक्रमिव कायति कै--क। तर्कभेदे। तल्लक्षणंस्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः” तर्के जगदीशः। अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च। अन्योन्याश्रयशब्दे दर्शिते आपादके जन्यपदमन्तर्भाव्योदा-हरणम्। अपेक्षा चात्र साक्षात्परस्परासाधारणीग्राह्या” तर्के जगदीशः। तत्र ज्ञप्तौ एतद्घटज्ञानं यद्ये-तद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात तदा एतद्घट-ज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात्। उत्पत्तौ घटोऽयंयद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्यभिन्नः स्यात्। स्थितौ घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात्तथात्वेनोपकभ्येतेति।

२१ ऋषिभेदे पु॰ चक्रस्य गोत्रा-[Page2837-a+ 38] पत्यम् अश्वा॰ फञ्। चाक्रायण चक्रगोत्रापत्ये पुंस्त्री
“उशस्तिर्ह चाक्रायणः” छा॰ उ॰। कुण्डलकलितनगण-मिह सुलभं गन्धकुसुमरसविरचितबलयम्। चक्रमुरग-पतिवरपरिगणितं षोडशकलमतिसुललितभणितम्” इत्युक्तलक्षणे

२२ छन्दोभेदे चक्राकारे

२३ ददुरोगेचक्रमर्द्दः।

२४ मनस्तत्त्वे चक्रगदाधरशब्दे उदा॰। गिरिनद्या॰ ततः परं नदीनितम्बशब्दस्थनस्य वा णत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक¦ m. (-कः) A logical form or proposition, arguing in a circle. E. कन् implying resemblance, added to the last.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक [cakraka], a. [चक्रमिव कायति कै- क] Wheel-shaped, circular. -कः Arguing in circle (in logic).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक mfn. resembling a wheel or circle , circular W.

चक्रक m. a kind of serpent(See. चक्र-मण्डलिन्) Sus3r. v , 4 , 34

चक्रक m. Dolichos biflorus L.

चक्रक m. N. of a ऋषिMBh. xiii , 253

चक्रक n. a particular way of fighting Hariv. iii , 124 , 19 ( v.l. चित्रक)

चक्रक n. arguing in a circle Pat.

चक्रक n. a crooked or fraudulent device , v .

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRAKA : The son, a Brahmavādin, of Viśvāmitra. (Anuśāsana Parva, Chapter 4, Verse 64).


_______________________________
*7th word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रक&oldid=429285" इत्यस्माद् प्रतिप्राप्तम्