यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माटः, पुं, (चक्रं चक्रवत् यत् पद्मं दद्रुरोगः तत्र अटति तं मृद्नातीत्यर्थः ।) चक्रमर्द्दक- वृक्षः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रपद्माटः&oldid=133446" इत्यस्माद् प्रतिप्राप्तम्