यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभोग¦ पु॰ चक्रस्य राशिचक्रस्य भोगः।
“यत्स्थानमारभ्यचलितो ग्रहः पुनस्तत्स्थानमायाति स चक्रभोगः परि-वर्त्त संज्ञः” इति सू॰ सि॰ टी॰ रङ्गनाथोक्ते ग्रहाणां राशिचक्रभोगे
“तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः” इति सू॰ सि॰ टीकायां दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=चक्रभोग&oldid=499479" इत्यस्माद् प्रतिप्राप्तम्