यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवातः, पुं, (चक्रवद्वातः । तृणपांश्वादीन्घा- दाय चक्राकारेण भ्राम्यति यो वायुरिति यावत् ।) भ्रमिवातः । घूर्णवातास इति भाषा ॥ तत्- पर्य्यायः । वात्या २ । यथा, भागवते । १० । ७ । २० । “दैत्यो नाम्ना तृणावर्त्तः कंसभृत्यः प्रचोदितः । चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवात¦ m. (-तः) A whirlwind, a hurricane. E. चक्र a circle, and वात wind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवात/ चक्र--वात m. a whirlwind BhP. x.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--killed by कृष्ण. भा. X. ४३. २५.

"https://sa.wiktionary.org/w/index.php?title=चक्रवात&oldid=499481" इत्यस्माद् प्रतिप्राप्तम्