यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गी, स्त्री, (चक्राङ्ग + जातौ ङीष् ।) कटु- रोहिणी । इति मेदिनी । गे । ३५ ॥ (अस्याः पर्य्यायाः यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे । “कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा । अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥ मत्स्यपित्ता काण्डरुहारोहिणी कटुरोहिणी ॥”) हंसी । इति शब्दरत्नावली ॥ हिलमोचिका । इति त्रिकाण्डशेषः ॥ मञ्जिष्ठा । वृषपर्णी । इति राजनिर्घण्टः ॥ कर्क्कटशृङ्गी । इति रत्नमाला ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गी स्त्री।

कटुरोहिणी

समानार्थक:कटु,कटम्भरा,अशोकरोहिणी,कटुरोहिणी,मत्स्यपित्ता,कृष्णभेदी,चक्राङ्गी,शकुलादनी

2।4।86।1।3

मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी। आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गी¦ स्त्री चक्रमिव चक्रं तृप्तिकरभङ्गं वाऽस्याः ङीष्।

१ कटुरोहिण्याम् मेदि॰।

२ हंस्यां शब्दर॰।

३ हि-लमोचिकावां त्रिका॰।

४ मञ्जिष्ठायां

५ वृषपर्ण्यांच राजनि॰।

६ कर्कटशृङ्ग्यां रत्नमा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गी/ चक्रा f. = ङ्की, a goose L.

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्गी&oldid=352636" इत्यस्माद् प्रतिप्राप्तम्