यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्री, [न्] पुं, (चक्रं सुदर्शनास्त्रं मनस्तत्त्वा- त्मकमिति यावत् अस्यास्तीति । चक्र + इनिः ।) विष्णुः । (यथा, महाभारते । १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः ॥” चक्रं ग्रामचक्रं ग्रामसमूह इत्यर्थः अधिकारि- तयास्त्यस्य इति इनिः ।) ग्रामजालिकः । (चक्रं चक्राकारचिह्नविशेषोऽस्त्यस्य ।) चक्र- वाकः । (चक्रं घटादिनिर्म्माणकरणयन्त्रविशेषः । सोऽस्त्यस्य इति ।) कुलालः । (चक्रं फणा अस्त्यस्य इति ।) सर्पः । सूचकः । इति विश्वमेदिन्यौ ॥ अजः । तैलिकभेदः । इति शब्दरत्नावली ॥ चक्रवर्त्ती । इति हेमचन्द्रः ॥ चक्रमर्द्दः । तिनिशः । व्यालनखः । काकः । खरः । इति राजनिर्घण्टः ॥ (कुलालतैलिकराजचक्रवर्त्त्या- द्यर्थे प्रमाणं यथा आर्य्यासप्तशत्याम् । ५९२ । “स्नेहमयान् पीडयतः किं चक्रेणापि तैल- कारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥”) चक्रविशिष्टे त्रि ॥ (चक्रयुक्तरथादियानारूढः । यथाह मनुः । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ॥” “चक्रिणः चक्रयुक्तरथादियानारूढस्य ॥” इति तट्टीकायां कुल्लूकभट्टः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।3

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन्¦ पु॰ चक्रमस्त्यस्य इनि।

१ विष्णौ

२ ग्रामजालिके

३ चक्रवाके

४ सर्पे पुंस्त्री॰।

५ कुलाले

६ सूचके त्रि॰मेदि॰।

७ अजे पुंस्त्री

८ तैलिके शब्दर॰। चक्रं राष्ट्रचक्रंस्वत्वेनास्त्यस्य इनि।

९ चक्रवर्त्तिनि हेमच॰।

१० चक्र-मर्द्दे तस्य तदाकारपत्रत्वात्।

११ तिलिशे

१२ व्यालनखे पु॰

१३ काके

१४ गर्दभे च पुंस्त्री॰ राजनि॰। तयोश्चक्रवद्-भ्रमणवत्त्वात्तथात्वम्।

१५ चक्रयुक्ते त्रि॰ सर्व्वत्र स्त्रियांङीप्।

१६ चक्रयुक्तरथाद्यारूढे त्रि॰।
“चक्रिणोदश-मीस्थस्य” मनुः।
“चक्रिणः चक्रयुक्तरथाद्यारूढस्य” कुल्लू॰।
“वैश्यायां शूद्रतश्चौराज्जातश्चक्री स उच्यते” उशनसोक्ते

१७ संकीर्णजातिभेदे पुंस्त्री॰।
“पदं महे-न्द्रालयचारु चक्रिणः” माघः। विष्णोश्च मनस्तत्त्वा-त्मकचक्रस्य लोकरक्षार्थं सुदर्शनचक्रस्य वा धारणात्तथात्वम्। अतएव
“अरौद्रः कुण्डली चक्री”
“शङ्ख-भृन्नन्दकी चक्री” विष्णुस॰ द्विधा प्रयोगः अवय-वार्थभेदाभ्यामिति बोध्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन्¦ mfn. (-क्री-क्रिणी-क्रि)
1. Having or holding a discus, &c.
2. Wheeled, having a wheel.
3. Circular. m. (-क्री)
1. A name of VISHNU.
2. A potter.
3. The ruddy goose.
4. A snake.
5. An informer.
6. A tumb- ler, one who exhibits tricks with a discus or a wheel.
7. An oil grinder.
8. An emperor, a Chakravarti: see चक्रवर्त्तिन्
9. One who rides in a cariage.
10. A crow.
11. An ass.
12. Cassia, (the tree.) E. चक्र a wheel, &c. and इनि poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् [cakrin], a. [चक्रमस्त्यस्य इनि]

Having a wheel, wheeled.

Bearing a discus.

Driving in a carriage.

circular, round.

Indicative (सूचक). -m.

An epithet of Viṣṇu or Kṛiṣṇa, Śi.13.22; प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा Bhāg.1.9.4.

A potter.

An oilman.

An emperor, a universal monarch, absolute ruler.

The governor of a province.

An ass.

The ruddy goose.

An informer.

A snake.

A crow.

A kind of tumbler or juggler.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिन् mfn. having wheels L.

चक्रिन् mfn. driving in a carriage Gaut. Mn. ii , 138 Ya1jn5. i , 117

चक्रिन् mfn. bearing a discus , or (m.) " discus-bearer " , कृष्णBhag. xi , 17 BhP. i , 9 , 4 Ra1jat. i , 262

चक्रिन् m. a potter L.

चक्रिन् m. an oil-grinder Ya1jn5. i , 141

चक्रिन् m. N. of शिवMBh. xiii , 745

चक्रिन् m. a sovereign of the world , king HParis3.

चक्रिन् m. the governor of a province( ग्राम-जालिक; ग्रामयाजिन्, " one who offers sacrifices for a whole village " L. ) W.

चक्रिन् m. a kind of juggler or tumbler who exhibits tricks with a discus or a wheel( जालिक-भिद्) L.

चक्रिन् m. an informer( सूचक) L.

चक्रिन् m. a cheat , rogue L.

चक्रिन् m. a snake

चक्रिन् m. the चक्र(-va1ka) bird L.

चक्रिन् m. an ass L.

चक्रिन् m. a crow. L.

चक्रिन् m. = क्र-गजL.

चक्रिन् m. " N. of a man " (?)See. चक्रि

चक्रिन् m. Dalbergia ujjeinensis L.

चक्रिन् m. = क्र-कारकL.

चक्रिन् m. pl. N. of a वैष्णवsect(See. स-.)

"https://sa.wiktionary.org/w/index.php?title=चक्रिन्&oldid=352745" इत्यस्माद् प्रतिप्राप्तम्