यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चङ्क्रम m. (fr. Intens. क्रम्)going about , a walk Lalit. xxiv DivyA7v. xxvi

चङ्क्रम m. a place for walking about , xxxii Ka1ran2d2. xviii , xxiii

"https://sa.wiktionary.org/w/index.php?title=चङ्क्रम&oldid=353175" इत्यस्माद् प्रतिप्राप्तम्