यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चलम्, त्रि, (चञ्चं गतिं लातीति । ला + कः ।) अस्थिरम् । (यथा, हरिवंशे । ६४ । ७ । “एव वत्सान् पालयन्तौ शोभमानौ महावनम् । चञ्चूर्य्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥”) तत्पर्य्यायः । चलनम् २ कम्पनम् ३ कम्प्रम् ४ चलम् ५ लोलम् ६ चलाचलम् ७ तरलम् ८ पारिप्लवम् ९ परिप्लवम् १० । इत्यमरः । ३ । १ । ७५ ॥ चपलम् ११ चटुलम् १२ । इति तट्टीका ॥ वायौ पुं । इति मेदिनी । ले । ९० ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।75।1।1

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल¦ पु॰ चन्च--अलच् चञ्चं गतिं लाति ला--क वा।

१ कामुके,

२ वायौ शब्दार्थ॰।

३ चपले,

४ अस्थिरे च त्रि॰अमरः।

५ विद्युति,

६ लक्ष्म्याञ्च स्त्री मेदि॰। पि-प्पल्यां शब्दच॰।
“चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम्”। (कृष्णम्) छन्दोम॰।
“नागजिह्वेव चञ्चला” भा॰ क॰

७७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल¦ mfn. (-लः-ला-लं)
1. Trembling, Shaking. moving, unsteady.
2. Fic- kle, inconsiderate, inconstant, (unsteady, metaphorically.) m. (-लः)
1. The wind.
2. A lecher, a libertine, a lover. f. (-ला)
1. Lightning.
2. LAKSHMI or the goddess of the fortune.
3. Long pepper. E. चल to go, in the reiterative form, नुम् inserted. चन्च अलच् | चञ्चं गतिं लाति ला क वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल [cañcala], a. [चञ्च-अलच, चञ्चं गतिं लाति ल-क वा Tv.]

Moving, shaking, trembling, tremulous; श्रुत्वैव भीत- हरिणीशिशुचञ्चलाक्षीम् Ch. P.27; चञ्चलकुण्डल Gīt.7; Amaru. 79.

(Fig.) Inconstant, fickle, unsteady; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; Ki.2.19; मनश्चञ्चलमस्थिरम् Bg.6.26.

लः The wind.

A lover

A libertine.

ला Lightning.

Lakṣmī, the goddess of wealth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल mf( आ)n. (fr. Intens. चल्)moving to and fro , movable , unsteady , shaking , quivering , flickering MBh. etc.

चञ्चल mf( आ)n. unsteady , inconstant , inconsiderate ib.

चञ्चल m. the wind L.

चञ्चल m. a lover , libertine L.

चञ्चल m. N. of an असुरGan2P.

चञ्चल m. a river Gal.

चञ्चल m. long pepper L.

चञ्चल m. fortune , goddess of fortune ( लक्ष्मी) Gal. (See. MBh. xii , 8258 R. etc. )

चञ्चल m. a metre of 4 x 16 syllables

"https://sa.wiktionary.org/w/index.php?title=चञ्चल&oldid=353324" इत्यस्माद् प्रतिप्राप्तम्