यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा, स्त्री, (चञ्च + अच् + टाप् ।) नलनिर्म्मिता । चाच इति भाषा । (चञ्चेव मनुष्यः । इति इवार्थे कन् ततः “लुम्मनुष्ये ।” ५ । ३ । ९८ । इति कनो लुप् ।) तृणनिर्म्मितपूरुषः । इति मेदिनी । चे । ५ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा¦ स्त्री चन्च--अच्। नलनिर्म्मिते कटभेदे (चां च)मेदि॰। चञ्चेवेति इवार्थे कन्
“लुव् मनुष्ये” इति तस्यलुप्। तृणमयपुरुषे लुपिव्यक्तिवचनत्वात् स्त्री

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा¦ f. (-ञ्चा)
1. A mat, a stool, &c. made of reeds or basket work.
2. A puppet of grass or reeds, a man of straw. E. चञ्च् to go, अच् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा f. anything made of cane or reeds , basket-work L.

चञ्चा f. = ञ्चा-पुरुषPa1n2. 1-2 , 52 Va1rtt. 5 Pat. Pa1n2. 4 f. , Pat. and Ka1s3.

चञ्चा f. of चSee.

"https://sa.wiktionary.org/w/index.php?title=चञ्चा&oldid=353383" इत्यस्माद् प्रतिप्राप्तम्