यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः, पुं, (चटति भिनत्ति धान्यादिकं चञ्चुपुटेनेति । चट भेदे + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति पचादित्वादच् ततः स्वार्थे कन् ।) पक्षि- विशेषः । चटा इति भाषा ॥ (यथा, देवी- भागवते । १ । ४ । ८ । “वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥”) तत्पर्य्यायः । कलविङ्कः २ । इत्यमरः । २ । ५ । १८ ॥ चित्रपृष्ठः ३ गृहनीडः ४ वृषायणः ५ । इति हारावली ॥ काभुकः ६ नीलकण्ठकः ७ काल- कण्ठकः ८ कामचारी ९ । इति जटाधरः ॥ कलाविकलः १० । इति शब्दरत्नावली ॥ तन्मांस- गुणाः । शीतत्वम् । लघुत्वम् । शुक्रबलप्रदत्वञ्च । तद्वच्चारण्यचटकं तत् क्रर्व्य लघु पथ्यदम् ॥ इति राजनिर्घण्टः ॥ (“चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् । गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “चटका मधुराः स्निग्धा बलशुक्रविवर्द्धनाः । सन्निपातप्रशमनाः शमभा मारुतस्य च ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक पुं।

चटकः

समानार्थक:चटक,कलविङ्क

2।5।18।1।1

चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः। पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥

पत्नी : चटकस्त्री

जन्य : चटकपुमपत्यम्,चटकस्त्र्यपत्यम्

 : चटकस्त्री, चटकपुमपत्यम्, चटकस्त्र्यपत्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक¦ पुंस्त्री॰ चटति भिनत्ति धान्यादिकम् चट--क्वुन्।

१ कलविङ्के (चडुइ) अमरः जातित्वेऽपि स्त्रियामजादि-त्वात् टाप् न तु ङीप्। स्वार्थे क। चटककोऽप्यत्र। स्त्रियां जातित्वेऽपि टापि क्षिपका॰ नित्यं न अतइत्त्वम्। तन्मांसगुणादि भावप्र॰ उक्तं यथा
“चंटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः। कु-लिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफपदः। सन्नि-पातहरो ग्रामचटकश्चातिशुक्रलः”।

२ पिप्पलीमूले न॰ अमरटीका।

३ श्यामाखगे स्त्री राजनि॰। चटका + स्वार्थे क। अतो वेत्त्वम् चटकका चटकिका” सि॰ कौ॰। चटकस्य चटकाया वा अपत्यं पुमान् अण्ऐरक्। चाटकैर चटकापत्ये पुंसि। स्त्रियान्तु अणोलुक्। चटका चटकयोः स्त्र्यपत्ये स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक¦ m. (-कः) A sparrow. f. (-का)
1. A hen-sparrow.
2. A young hen- sparrow.
3. The root of long pepper: see चटकाशिरस् and चटिका। E. चट् to break, क्वुन् affix, braking corn, &c. चटति भिनत्ति धान्यादिकम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटकः [caṭakḥ], A sparrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चटक m. a sparrow MBh. xii Hariv. Sus3r. VarBr2S. Pan5cat.

चटक m. N. of a poet Ra1jat. iv , 496

चटक m. pl. " sparrows " , a nickname of वैशम्पायन's school( v.l. for चरक) Va1yuP.

"https://sa.wiktionary.org/w/index.php?title=चटक&oldid=353526" इत्यस्माद् प्रतिप्राप्तम्