यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डम्, क्ली, (चण्डते इति । चडि + पचाद्यच् ।) तीक्ष्णम् । इति शब्दरत्नावली ॥

चण्डः, पुं, (चणति चणयति वा अम्लरसं ददाती- त्यर्थः । चण + “ञमन्तात् डः ।” उणां । १ । ११४ । इति डः ।) तिन्तिडीवृक्षः । चण्डते कुप्यतीति । चडि + अच् ।) यमकिङ्करः । दैत्यविशेषः । इति मेदिनी । डे । ११ ॥ (अयं हि शुम्भासुरसेनानीः । कदाचिदयं हिमाचलस्थां भगवतीं दृष्ट्वा शुम्भांय कथितवान् । ततः शुम्भार्थं भगवत्यानयनाय गती- ऽसौ तल्ललाटफलकनिर्गतया चामुण्डया निहतः । एतद्विवरणं मार्कण्डेयपुराणे द्रष्टव्यम् । कार्त्ति- केयः यथा, महाभारते । ३ । २३१ । ४ । “शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥”)

चण्डः, त्रि, (चण्डते रुष्टो भवतीति । चडि + पचा- द्यच् ।) अत्यन्तकोपनः । इत्यमरः । ३ । १ । ३२ ॥ (यथा, महाभारते । ३ । २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्ज्याः ॥”) तीक्ष्णताविशिष्टः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । ३२ । २३ । “दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड वि।

अतिक्रोधशीलः

समानार्थक:चण्ड,अत्यन्तकोपन

3।1।32।1।4

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः। जागरूको जागरिता घूर्णितः प्रचलायितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड¦ न॰ चडि--कोपे अच् चण--दाने चमु--अदने बा॰ डतस्य नेत्त्वम्।

१ तीक्ष्णे शब्दर॰।

२ तिन्तिडीवृक्षे यमकि-ङ्करे

३ दैत्यभेदे च पु॰ मेदि॰। ।
“चण्डमुण्डौ महा-सुरौ” देवीमा॰।

४ अत्यन्तकोपने त्रि॰ अमरः

५ तीव्रता-युक्ते त्रि॰ शब्दर॰।
“अथैकधेनोरपराधचण्डात्” रघुः।
“चण्डग्राहवतीं श्रीमान्” भा॰ आ॰

१७

७ अ॰। बह्वा॰पाठात् स्त्रियां वा ङीष्। चण्डी चण्डा। तस्य भावःतल् चण्डता स्त्री त्व चण्डत्व न॰ इमनिच् चण्डिमन् पु॰तीव्रत्वे।
“भ्राम्यत्पिण्डितचण्डिमा” वीरच॰। ततःशिबा॰ अपत्ये अण् चाण्ड तदपत्ये पुंस्त्री स्त्रियां ङीप्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Fierce, violent, passionate.
2. Hot, warm.
3. Pungent, acrid. m. (-ण्डः)
1. The tamarind tree.
2. A messenger of YAMA,
3. A Daitya, a demon. f. (-ण्डा)
1. A perfume, commonly Chor.
2. A kind of grass, (Andropogon aciculatum.)
3. The name of a river in the east of Bengal.
4. A goddess, peculiar to the Jainas. f. (-ण्डा-ण्डी) A name of the goddess DURGA, applied especial. ly to her incarnation for the purpose of destroying Mahisasura; this exploit forms the subject of a section of the Markandeya Puran, and is particularly celebrated in Bengal at the Durga Puja, or festival held in honour of the goddess, towards the close of the year, (Oct.-Nov.) (-ण्डी)
1. A passionate woman.
2. A mischievous or furious woman.
3. A species of the Atijgati verse. n. (-ण्डं)
1. Heat, warmth.
2. Passion, wrath. E. चडि to be wrathful, अच् affix, and टा or ङीप् affixes of the feminine gender. चडि कोपे अच् चण दाने चमु अदने वा ड तस्य नेत्त्वम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड [caṇḍa], a.

(a) Fierce, violent, impetuous. (b) Passionate, angry, wrathful; अथैकधेनोपराधचण्डात् गुरोः कृशानुप्रतिमाद् बिभेषि R.2.49; M.3.2; see चण्डी below.

Hot, warm; as in चण्डांशु.

Active, quick.

Pungent, acrid.

Mischievous evil.

Circumcised.

ण्डः An evil being or demon.

Śiva.

Skanda.

The tamarind tree.

ण्डम् Heat, warmth.

Passion, wrath. adv. Violently, fiercely, angrily.-Comp. -अंशुः, -करः, -दीधितिः, -भानुः the sun; हेमन्त- शिशिरावाप्य चण्डांशोरिव मण्डलम् Rāj. T.4.41. -नायिका an epithet of Durgā. -मुण्डा a form of Durgā; (= चामुण्डा q. v.). -मृगः a wild animal. -विक्रम a. of impetuous valour, fierce in prowess.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्ड mf( आVarBr2S. lxviii , 92 ; ईR. ii Vikr. Ragh. etc. )n. (probably fr. चन्द्र, " glowing " with passion) fierce , violent , cruel , impetuous , hot , ardent with passion , passionate , angry MBh. R. etc.

चण्ड mf( आ)n. circumcised L.

चण्ड m. N. of a mythical being( चण्डस्य नप्त्यस्, " daughters of चण्ड" , a class of female demons AV. ii , 14 , 1 ), Agp. xlii , 20

चण्ड m. शिवor भैरवMBh. xii , 10358 S3am2kar. xxiii (= सूर्य) SkandaP. MBh. iii , 14631

चण्ड m. N. of a demon causing diseases Hariv. 9563

चण्ड m. of a दैत्य, 12937

चण्ड m. of an attendant of यमor of शिवL.

चण्ड m. of one of the 7 clouds enveloping the earth at the deluge MatsyaP.

चण्ड m. = -चुक्राL.

चण्ड n. heat L.

चण्ड n. passion , wrath L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बाष्कल. Br. III. 5. ३८; IV. २९. ७५.
(II)--a head of a शिवगण. Br. III. ४१. २८.
(III)--a Bhairava on the sixth पर्व of Geya- cakra; followed the army of ललिता. Br. IV. १९. ७८; १७. 4.
(IV)--a Rudra. M. १५३. १९.
(V)--a नागपति. वा. ४१. ७३.
(VI)--one of the seven प्रलय clouds. M. 2. 8.
(VII)--one of the two पिशाचस् who met यक्ष, the son of खशा. वा. ६९. ११३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAṆḌA : (See Caṇḍamuṇḍās).


_______________________________
*3rd word in left half of page 169 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चण्ड&oldid=499489" इत्यस्माद् प्रतिप्राप्तम्