यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्गिणी, स्त्री, (चत्वारि अङ्गानि हस्त्यश्वरथ- पदातयः सन्त्यस्यामिति । चतुरङ्ग + इनिः ।) चतुरङ्गसेना । इति रामायणम् ॥ (यथा, महा- भारते । १ । ७३ । २० । “प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुरङ्गिणी/ चतुर्-- f. ( scil. वाहिनी)= ङ्ग-बलBhP. i , 10 , 32.

"https://sa.wiktionary.org/w/index.php?title=चतुरङ्गिणी&oldid=354861" इत्यस्माद् प्रतिप्राप्तम्