चतुराश्रमिन्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुराश्रमिन्/ चतुर्--आश्रमिन् mfn. passing the 4 stages of a Brahman's life MBh. vii , 78 , 27.