चतुरिडस्पदस्तोभ
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुरिडस्पदस्तोभ/ चतुर्--इडस्-पद-स्तोभ m. (See. इडस्-पदे)N. of a सामन्.