यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथम्, क्ली, (चतुर्णां पथां समाहारः । “तद्धि- तार्थेति ।” २ । १ । ५१ । इति समासः । “ऋक्पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः । “इद्दुपधस्येति ।” ८ । ३ । ४१ । इति षत्वम् । यद्वा, चत्वारः पन्थानो यत्र इति ।) एकत्र मिलितपथचतुष्टयम् । चौमाता पथ इति भाषा ॥ तत्पर्य्यायः । शृङ्गाटकम् २ । इत्य- मरः । २ । १ । १७ ॥ (यथा, मनुः । ४ । ३९ । “मृदङ्गान् दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥”)

चतुष्पथः, पुं, (चत्वारः पन्थानो ब्रह्मचर्य्यादय आश्रमा यस्य । “ऋक्पूरिति ।” ५ । ४ । ७४ । इति अः ।) ब्राह्मणः । इति मेदिनी । थे २७ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ नपुं।

चतुष्पथम्

समानार्थक:शृङ्गाटक,चतुष्पथ,प्रवण,संस्थान

2।1।17।1।4

अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे। प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ¦ पु॰ चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्यअच् समा॰।

१ ब्राह्मणे अमरः ब्राह्मणानां हि
“एषवोऽभिहितो धर्म्मो ब्राह्मणस्य चतुर्विधः” मनुना चातु-राश्रम्यस्य उक्तत्वात् तथात्वम्। चतुर्णां पथां समाहारःअच्।

२ चतुर्मुखे (चौमाथा) पथि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ¦ m. (-थः) A Brahman. n. (-थं) A place where four roads meet. E. चतुर् four, and पथि a road, अच् aff. चत्वारः पन्थानः ब्रह्मचर्य्यादयः आश्रमा यस्य अच् समासः |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ/ चतुष्--पथ mn. a place where 4 roads meet , cross-way TBr. i S3Br. ii Kaus3. etc.

चतुष्पथ/ चतुष्--पथ m. " walking the 4 paths( i.e. आश्रमs See. चतुर्-आश्रमिन्)" , a Brahman L.

चतुष्पथ/ चतुष्--पथ n. one of the 18 ceremonies performed with कुण्डs , Tantr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथ पु.
(चतुर्णां पथां समाहारः) वह स्थान जहाँ चार सड़कें मिलती हैं (चौराहा); चौराहा, जहाँ रुद्र को एक आहुति दी जाती है, भा.श्रौ.सू. 8.22.7 (महापितृयज्ञ, चातुर्मास्य); ‘स्विष्टकृत्’ भी देखें। चतुर्थीकर्मन् चतुष्पथ 226

"https://sa.wiktionary.org/w/index.php?title=चतुष्पथ&oldid=478310" इत्यस्माद् प्रतिप्राप्तम्