यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस् पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।13।2।2

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्¦ पु॰ चन्द्रमाह्लादं मिमीते मि--असुन् मादेशः चन्द्रंकर्पूरं माति तुलयति मा--असुन् वा।

१ चन्द्रे

२ कर्पूरेच अमरः।
“सितासितौ चन्द्रमसोन कश्चित्” ज्यो॰ त॰।
“राहुर्वै हस्ती भूत्वा चन्द्रमसं गृह्णाति” श्रुतिः।
“क्रूर-ग्रहः सकेतुश्चन्द्रमसं पूर्ण्णमण्डलमिदानीम्” मुद्रारा॰। तस्येदमित्यण् चान्द्रमस तत्सम्बन्धिनि
“तिथिश्चान्द्रमसंदिनम्” सू॰ सि॰। स्त्रियां ङीप्।
“पद्माश्रिताचान्द्रमसीमभिख्याम्” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्¦ m. (-माः) The moon. E. चन्द्र camphor, मा to mete or measure, and असुन् Unadi affix, मा देशः rendering all objects white like camphor.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस् [candramas], m.

The moon; नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः R.6.22.

A month.

Camphor.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमस्/ चन्द्र--मस् m. ( द्र-)( मस्= मास्; g. दासी-भारा-दि)the moon , deity of the moon (considered as a दानवMBh. i , 2534 Hariv. 190 ; named among the 8 वसुs MBh. i , 2583 ) RV. i;viii , 82 , 8 ; x VS. AV. etc.

चन्द्रमस्/ चन्द्र--मस् m. N. of a hero of कालिकाVi1rac. xxx.

चन्द्रमस्/ चन्द्र-मस् See. s.v. चन्द्र.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CANDRAMAS : A ṛṣi who imparted spiritual knowledge to Sampāti and advised Jaṭāyu to give directions about the way to the monkeys in their search for Sītādevī. (Vālmīki Rāmāyaṇa).


_______________________________
*4th word in right half of page 173 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रमस्&oldid=429415" इत्यस्माद् प्रतिप्राप्तम्