यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका, स्त्री, (चन्द्र आश्रयत्वेनास्त्यस्याः । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) ज्योत्स्ना । इत्यमरः । १ । ३ । १६ ॥ (यथा, रघुः । १९ । ३९ । “अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥”) स्थूलैला । चन्द्रकमत्स्यः । चन्द्रभागानदी । इति शब्दरत्नावली ॥ कर्णस्फोटा । मल्लिका । श्वेतकण्टकारी । मेथिका । सूक्ष्मैला । इति राजनिर्घण्टः ॥ चन्द्रशूरम् । इति भावप्रकाशः ॥ (पीठस्थदेवीविशेषः । सा तु हरिश्चन्द्रे विरा- जते । यथा, देवीभागवते । ७ । ३० । ६७ । “सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥” छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् । “ननततगुरुभिश्चन्द्रिकाऽश्वर्त्तुभिः ॥” वासपुष्पा । अस्याः पर्य्याया यथा, -- “चन्द्रिका चर्म्महन्त्री च पशुमेहनकारिका । नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।3।16।2।1

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

चन्द्रिका स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।4।5।1।4

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका¦ स्त्री चन्द्रोऽस्त्यस्याः आश्रयत्वेन ठन् चदि--दीप्तौरक् ततः स्वार्थे क वा।

१ ज्योत्स्नायाम् अमरः।

२ स्थू-लैलायां (चां दा)।

३ मत्स्यभेदे

४ चन्द्रभागानद्याञ्च शब्दर॰।

५ कर्ण्णस्कोटालतायां

६ मल्लिकाया॰।

७ श्वेतकण्टकार्य्यां

८ मेथिकायां

९ स्थूलैलायां राजनि॰।

१० चन्द्रसूरे भावप्र॰।
“मेधमुक्तविशदां स चनिद्रकाम्” रघुः।
“नवचनिद्रका-कुसुमकीर्ण्णतमः” माघः।
“न कस्य कुरुते चित्तभ्रमंचनिद्रका” सा॰ द॰। चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य

११ शिवे पु॰।
“चन्द्रिकानुप्रभावेन कृता दत्तकचनिद्रका”

१२ ज्योत्स्नाया इव आह्लादिकायां स्त्रियां स्त्री स्मृति-चन्द्रिका अलङ्कारचन्द्रिका इत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका¦ f. (-का)
1. Moonlight.
2. A small fish, commonly Chanda, (Chanda of var. species, HAM.)
3. Large cardamoms. E. चन्द्र the moon, चन्द्रोऽस्ति अस्याः आश्रयत्वेन ठन् | चदि दीप्तौ रक् ततः स्वार्थे कवा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका [candrikā], 1 Moonlight, इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति N.3.3.116; R.19.39; कामुकैः कुम्भीलकैश्च परिहर्तव्या चन्द्रिका M.4.

(At the end of comp.) Elucidation, throwing light on the subject treated; अलङ्कारचन्द्रिका, काव्यचन्द्रिका; cf. कौमुदी.

Illumination.

A large cardamom.

The river Chandrabhāgā.

The Mallikā creeper. -Comp. -अम्बुजम् the white lotus opening at moonrise. -द्रावः the moonstone. -पायिन् m. the Chakora bird.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रिका f. moonlight Megh. Ragh. Bhartr2. etc.

चन्द्रिका f. ifc. splendour Vcar. v , 37

चन्द्रिका f. ifc. illumination , elucidation (of a work or subject , e. g. अलंकार-, कातन्त्र-, etc. )

चन्द्रिका f. N. of a Comm. on Ka1vya7d.

चन्द्रिका f. " moonshine " , baldness Gal.

चन्द्रिका f. the छन्दfish L.

चन्द्रिका f. cardamoms L.

चन्द्रिका f. = चन्द्रशूरBhpr.

चन्द्रिका f. Gynandropsis pentaphylla L.

चन्द्रिका f. Jasminum Zambac L.

चन्द्रिका f. Trigonella foenum graecum

चन्द्रिका f. a kind of white-blossoming कण्टकारीL.

चन्द्रिका f. the उत्पलिनीmetre

चन्द्रिका f. (in music) a kind of measure

चन्द्रिका f. N. of दाक्षायणीMatsyaP. xiii

चन्द्रिका f. of a woman Ma1lav. iv , 6/7

चन्द्रिका f. of a सुरा-ङ्गनाSin6ha7s.

चन्द्रिका f. of the चन्द्र-भागाriver L.

चन्द्रिका f. of द्रकSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a kala of the moon. Br. IV. ३५. ३२.
"https://sa.wiktionary.org/w/index.php?title=चन्द्रिका&oldid=499516" इत्यस्माद् प्रतिप्राप्तम्