यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता¦ स्त्री चपल--तल्। चाञ्चल्ये सा॰ द॰ उक्ते

२ व्यभि-चारिगुणभेदे।
“सधृतिचपलताग्लानिचिन्तावितर्काः” व्यभिचारिण उद्दिश्य
“मात्सर्य्यद्वेषरागादेश्चापल्य-मनवस्थितिः। तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः” इति लक्षित्वा
“अन्यासु तावदुपभोगसहासु भृङ्ग!लोलं विनोदय मनः सुमनोलतासु। मुग्धामजातरजसंकालिकामकाले व्यर्थं कदर्षयसि किं नवमालिकायाः” सा॰ द॰ उदाहृतम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता¦ f. (-ता)
1. Moving, trembling.
2. Fickleness, inconstancy E. तल् added to the last, also with त्व, चपलत्वम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता [capalatā] त्वम् [tvam], त्वम् 1 Trembling.

Fickleness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चपलता/ चपल--ता f. trembling W.

चपलता/ चपल--ता f. fickleness , inconstancy Sa1h. Hit.

चपलता/ चपल--ता f. rudeness W.

"https://sa.wiktionary.org/w/index.php?title=चपलता&oldid=358474" इत्यस्माद् प्रतिप्राप्तम्