यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमरी, स्त्री, (चमरस्य स्त्रीजातिः । चमर + स्त्रियां ङीष् ।) चमरगवी । तत्पर्य्यायः । दीर्घ- वाला २ गिरिप्रिया ३ । इति राजनिर्घण्टः ॥ (यथा, कुमारे । १ । १३ । “यस्यार्थयुक्तं गिरिराजशब्दं कुर्व्वन्ति वालव्यजनैश्चमर्य्यः ॥”) मञ्जरी । इति मेदिनी । रे, १५२ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमरी¦ स्त्री चमरजातिस्त्री ङीष् चमरमिवाकारोऽस्त्यस्याअच् गौरा॰ ङीष् वा।

१ चमरजातिस्त्रियां चमरशब्देउदा॰।

२ मञ्जर्य्यां मेदि॰। [Page2895-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमरी f. the Bos grunniens MBh. etc.

चमरी f. a compound pedicle L.

"https://sa.wiktionary.org/w/index.php?title=चमरी&oldid=358727" इत्यस्माद् प्रतिप्राप्तम्