यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणम्, क्ली, (चर + भावे ल्युट् ।) गमनम् । (यथा, ऋग्वेदे । ९ । ११४ । ९ । “यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ॥”) भक्षणम् । (यथा, मनुः । २ । १८६ । अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥”) आचारः । इति हेमचन्द्रः । ३ । ५०७ ॥ (यथा, ऋग्वेदे । १० । १३६ । ६ । “अप्सरसां गन्धर्व्वाणां मृगाणां चरणे चरन् ॥”)

चरणः, पुं क्ली, बह्वृचादिः । (यथा, पञ्चतन्त्रे । ४ । ३ । “न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥” अपि च महाभाष्यवचनम् । यथा, -- “सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥” “चरणशब्दो वेदैकदेशवाची कठादिरूपः ।” इति मुग्धबोधटीकाकृद्दुर्गादासः ॥) मूलम् । गोत्रम् । इति मेदिनी । णे, ४७ ॥ (चरतीति । चर + ल्युः । चरत्यनेनेति करणे ल्युट् वा । अधमाङ्गम् । तत्- पर्य्यायः । पादः २ पत् ३ अङ्घ्रिः ४ । इत्यमरः । २ । ६ । ७१ ॥ विक्रमः ५ पदः ६ आक्रमः ७ । इति राजनिर्घण्टः ॥ क्रमणः ८ चलनः ९ क्रमः १० । इति हेमचन्द्रः । ३ । २८० ॥ पदम् ११ पात् १२ । इति जटाधरः ॥ (यथा, मनुः । ९ । २७७ । “अङ्गुलीग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥” श्लोकचतुर्थभागः । यथा, वृत्तरत्नाकरे १ अध्याये । “शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण पुं-नपुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।6

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण¦ पु॰ चर--करणे ल्युट्।

१ देहावयवभेदे पादे
“सुतेनधातोश्चरणौ भुवस्तले” माघः
“द्वितीये हस्तचरणौ तृतीयेबधमर्हति” मनुः।

२ वेदैकदेशे शाखापरपर्याये
“गोत्रंच चरणैः सह” महाभाष्यका॰। चरणव्यूहः।

३ अ-र्कादेः किरणे।

४ श्लोकानां चतुर्थभागे पादे च।
“प्रथ-माङ्घ्रिसमोयस्य तृतीयश्चरणोभवेत्” छन्दोम॰।


५ चतुर्थ-भागमात्रे।
“पश्यन्ति खेटाश्चरणाभिवृद्धितः” ज्योति॰।

६ एक देशमात्रे
“ज्योतिश्चरणाभिधानात्” शा सू॰। भावे ल्युट्।

७ अनुष्ठाने
“अकृत्वा भैक्ष्यचरणम्”
“त-पञ्चश्चरणैश्चोग्रैः” मनुः।
“रमणोयचरणा अभ्यासोहरमणीयां योनिमापद्येरन्” श्रुतिः चरणशब्दस्य आचा-रार्थकत्वेऽपि कर्म्ममात्रपरत्वमुक्तं शा॰ सू॰ भा॰तच्चानुशयशब्दे

१८

६ पृ॰ उक्तम् चरण + चतुरर्थ्यां तृणा-स। चरणस तन्निर्वृत्तादौ त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण¦ mn. (-णः-णं)
1. A foot.
2. The root of a tree. A race, a family.
4. A portion of the Vedas,
5. Fixed or instituted observance.
6. The peculiarity of condition or conduct implied by the English affix hood, as manhood, priesthood, &c.
7. The fourth part of a stanza.
4. (in Prosody,) A dactyl. n. (-णं)
1. Wandering, roaming, going round or about.
2. Eating. E. to चर् go affix करणे ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणः [caraṇḥ] णम् [ṇam], णम् [चर्-करणे ल्युट्]

A foot; शिरसि चरण एष न्यस्यते वारयैनम् Ve.3.38; जात्या काममवध्यो$सि चरणं त्विदमुद्धृतम् 39.

A support, pillar, prop.

The root of a tree.

The single line of a stanza.

A quarter.

A school or branch of any of the Vedas;e. g. चरणगुरवः Mv.1; Māl.1; Pt.4.3.

A race.

(In prosody) A dactyl. -णः A foot-soldier.

A ray of light.

णम् Moving, roaming, wandering.

Performance, practising; Ms.6.75.

Conduct of life, behaviour (moral).

Accomplishment.

Eating, consuming.

Course.

Acting, dealing, managing, conduct.

Fixed observance of any class, age (as priesthood &c.);

studying under strict rules of ब्रह्मचर्य; विशुद्धवीर्याश्चरणोपपन्नाः Mb.5.3.7. -Comp. -अचलः The setting mountain; यातो$स्तमेष चरमाचलचूड- चुम्बी Murāri. -अमृतम्, -उदकम् water in which the feet of a (revered) Brāhmaṇa or spiritual guide have been washed. -अरविन्दम्, -कमलम्, -पद्मम् a lotuslike foot. -आयुधः a cock; आकर्ण्य संप्रति रुतं चरणायुधानाम् S. D. -आस्कन्दनम् trampling, treading under foot.-उपधानम् A foot-rest; कृष्णा च तेषां चरणोपधाने Mb. 1.193.1. -गत a. fallen at the feet, prostrate. -ग्रन्थिःm., -पर्वन् n. the ankle. -न्यासः a footstep. -पः a tree.-पतनम् falling down or prostration (at the feet of another); Amaru.17. -पतित a. prostrate at the feet; Me.15.

पातः tread, trampling.

footfall.

prostration. -योधिन् m. (= -आयुधः) विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम् Rām.4.58.31. -व्यूहः A book dealing with the śākhās of the vedas.

शुश्रूषा, सेवा prostration.

service, devotion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण mn. ( g. अर्धर्चा-दि)a foot Gobh. Mn. ix , 277 Ba1dar. MBh. etc. ( ifc. f( आ). Hariv. 3914 Ma1lav. )

चरण m. ( ifc. pl. )" the feet of " , the venerable (N. N. ) MBh. xii , 174 , 24 Sch.

चरण m. a pillar , support Hariv. 4643

चरण m. the root (of a tree) L.

चरण m. a पादor line of a stanza , S3rut.

चरण m. a dactyl

चरण m. a 4th part ( पाद) VarBr2. Li1l.

चरण m. a section , subdivision Bhpr. Sarvad. ( चतुश्-See. )

चरण m. a school or branch of the वेदNir. i , 17 Pa1n2. MBh. xii , xiii Pan5cat. iv , 3

चरण n. going round or about , motion , course RV. iii , 5 , 5 ; ix , 113 , 9 ; x , 136 , 6 and 139 , 6 S3Br. ii , x Sa1h.

चरण n. acting , dealing , managing , (liturgical) performance , observance AV. vii , 106 , 1 S3Br. S3a1n3khS3r. Ka1tyS3r. VP. iii , 5 , 13

चरण n. behaviour , conduct of life Ka1tyS3r. ChUp. v , 10

चरण n. good or moral conduct Kaus3. 67 MBh. xiii , 3044 Lalit.

चरण n. practising (generally ifc. See. तपश्-[ तपसश् च्Mn. vi , 75 ] , भिक्षा-, भैक्ष-) Gobh. iii , 1 , 12 Nal.

चरण n. grazing W.

चरण n. consuming , eating L.

चरण n. a particular high number Buddh. L. (See. द्वि-, पुरश्-, रथ-).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण न.
(चर+ल्युट्) कर्मकाण्डीय उपचार=व्यवहार (‘सप्तदश- अगनीषोमीयाः तेषां समानं चरणम्’, अनु. इनका व्यहवहार एक साथ होता है), शां.श्रौ.सू. 15.1.2० (वाजपेय) चमसकम्पन चरण 228

"https://sa.wiktionary.org/w/index.php?title=चरण&oldid=499524" इत्यस्माद् प्रतिप्राप्तम्