यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुधः, पुं, (चरण एवायुधं अस्त्रविशेषो यस्य ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥ (पर्य्यायोऽस्य यथा, -- “कुक्कुटः कृकवाकुः स्यात् कलयश्चरणायुधः । ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ अस्य मांसगुणादिकं कुक्कुटशब्दे द्रष्टव्यम् ॥ चरणास्त्रे, त्रि । यथा, रामायणे । ३ । ५६ । ३५ । “तुण्डपक्षप्रहारेण जटायुश्चरणायुधः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध¦ पुंस्त्री॰ चरण आयुधं यस्य। कुक्कुटे अमरः
“आकर्ण्य सम्प्रति रुतं चरणायुधानाम्” सा॰ द॰। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध¦ m. (-धः) A cock. E. चरण the foot, and आयुध a weapon, whose foot is his weapon. E. चरणम् आयुधं यस्य | कुक्वुटे |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध/ चरणा mfn. having the feet for weapons MBh. ix , 2669 R. iii , 56 , 35

चरणायुध/ चरणा m. a cock Car. vi , 2 and 5 Sa1h. iii , 195/196

"https://sa.wiktionary.org/w/index.php?title=चरणायुध&oldid=359410" इत्यस्माद् प्रतिप्राप्तम्