यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितम्, क्ली, (चर + भावे क्तः ।) चरित्रम् । इति शब्दरत्नावली ॥ (यथा, भागवते । १० । १ । १ । “कथितो वंशविस्तारो भवता सोमसूर्य्ययोः । राज्ञाञ्चोभयवंश्यानां चरितं परमाद्भुतम् ॥”) तद्द्बिविधं यथा, उज्ज्वलनीलमणौ । “अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा । अनुभावा अलङ्काराख्याः उद्भास्वराख्याः वाचिकाख्याश्च । लीला स्याच्चारुविक्रीडा रास- कन्दुकखेलाद्या चारुक्रीडा प्रकीर्त्तिता । ताण्डवं वेणुवादन गोदोहः पर्व्वतोद्धारो गोहूतिर्गमना- दिका ॥” (यथा, गीतगोविन्दे । १ । २ । “वाग्देवताचरितचित्रितचित्तसद्मा ॥” वाच्यलिङ्गे तु । चर + कर्म्मणिक्तः । कृतम् । आच- रितम् । यथा, रामायणे । १ । ३ । १ । “श्रुत्वा पूर्ब्बं काव्यबीजं देवर्षेर्नारदादृषिः । लोकादन्विष्य भूयश्च चरितं चरितव्रतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित¦ त्रि॰ चर--कर्म्मणि क्त।

१ अनुष्ठिते। भावे क्त।

२ चरित्रे

३ स्वभावे।
“सर्वं खलस्य चरितं मशकः करीति” हितो॰
“उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते”। उत्तररामच॰। वीरचरितम्। चण्डीशब्दे प्रथमादिचरि-तादि बहुकृत्वः उदा॰।
“वाग्देवताचरितचित्रितचित्तसद्मा” गीत्तगो॰ कर्म्मणि क्त।

४ गते

५ प्राप्ते

६ ज्ञाते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित¦ mfn. (-तः-ता-तं) Gone, gone to, attained. n. (-तं) Fixed institute, proper or peculiar observance: see चरण।
2. Story, adventures.
3. Practice, behaviour.
4. Nature. E. चर् to go, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित [carita], p. p. [चर् कर्मणि क्त]

Wandered or roamed over, gone.

Performed, practised.

Attained.

Known.

Offered; Ś.4.21.

Acted, behaved; Ś.5.16.

तम् Going, moving, course.

Acting, doing, practice, behaviour, acts, deeds; उदारचरितानाम् H.1.7; सर्वं खलस्य चरितं मशकः करोति 1.81.

Life, biography, adventures, history उत्तरं रामचरितं तत्प्रणीतं प्रयुज्यते U.1.2; दिवौकसस्त्वच्चरितं लिखन्ति Ś.7.5; so दशकुमारचरितम् &c.

Nature.

Fixed law, due or proper observance. -Comp. -अर्थ a.

that has accomplished its end or desired object, successful; राम- रावणयोर्युद्धं चरितार्थमिवाभवत् R.12.87; चरितार्थैव भारती 1. 36; Ki.13.62. राज्ञां तु चरितार्थता दुःखोत्तरा एव Ś.5; चरि- तार्थत्वात् प्रधानविनिवृत्तेः Sāṅ. K.68.

satisfied, contented.

effected, accomplished.

significant, true to its sense; Ku.2.17.

appropriate, fit; Ku.4.45. ˚ता the attainment of the desired object; Ś.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित mfn. gone , gone to , attained W.

चरित mfn. " practised " , in comp.

चरित mfn. espied , ascertained (by a spy , चर) R. vi , 6 , 16 and 7 , 21

चरित n. going , moving , course AV. iii , 15 , 4 ; ix , 1 , 3 Gobh. iii Sus3r.

चरित n. motion (of asterisms) Su1ryas.

चरित mfn. acting , doing , practice , behaviour , acts , deeds , adventures RV. i , 90 , 2 MBh. R. VarBr2S. etc. ( ifc. f( आ). Gi1t. ix , 1 )

चरित n. fixed institute , proper or peculiar observance W. (See. उत्तर-राम-, दुश्-, सच्-, सह-, सु-).

चरित etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=चरित&oldid=499530" इत्यस्माद् प्रतिप्राप्तम्