यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित¦ त्रि॰ चर्च--कर्म्मणि क्त।

१ चन्दनादिना कृतलेपेदेहादौ।
“पयोधराश्चन्दनपङ्कचर्चिताः” ऋतुस॰।
“भुजं चन्दनचर्चितम्” भा॰ स॰

२३

७३ श्लो॰। भावे क्त

२ तथालेपने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित¦ mfn. (-तः-ता-तं)
1. Perfumed, anointed, smeared with sandal, &c. [Page264-a+ 60]
2. Sought, desired.
3. Inquired into or after, investigated. E. चर्चा smearing, &c. and कर्मणि क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित [carcita], p. p.

Anointed, smeared, perfumed, scented &c.; चन्दनचर्चितनीलकलेवरपीतवसनवनमाली Gīt.1; Ṛs.2.21.

Discussed, considered, investigated.

Sought, desired; Repeated in reciting the veda while इति is added. -तम् Anointing, smearing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित mfn. repeated (in reciting the वेदwhile इतिis added) RAnukr.

चर्चित mfn. ifc. smeared with , covered with MBh. ii , 2371 Hariv. 15694 , etc.

चर्चित mfn. rubbed off R. vii

चर्चित mfn. " thought over " , determined on BhP. x , 44 , 1

चर्चित mfn. investigated W.

चर्चित n. unguent laid on , S3r2in3ga1r.

"https://sa.wiktionary.org/w/index.php?title=चर्चित&oldid=359935" इत्यस्माद् प्रतिप्राप्तम्