यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल, क भृतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, चालयति । दन्त्यवकारादि- रयमिति दुर्गसिंहजुमरनन्दी । भृतिरिह पोष- णम् । इति दुर्गादासः ॥

चल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ज, चालः चलः । मिच्चले इति वक्ष्यमाणं न पठित्वा इममेव मानुबन्धं भ्रान्ताः पठन्ति तद्धेयम् । तेनास्य चालयति हस्तिनं यन्ता । चलमानोऽनिल इत्यत्र ताच्छील्ये शतुः शानः । मिच्चले । पूर्ब्बेणान्वयः । चलधातुः कम्पने मानुबन्धः स्यादित्यर्थः । म, चलयति लतां वायुः । चलयन् भृङ्गरुचस्तवालकानिति रघुः । चालयन् सकलां पृथ्वीमिति घञन्तात् चालं करोतीति ञौ शत्रन्तम् । इति दुर्गादासः ॥

चल, श विलासे । इति कविकल्पद्रुमः ॥ (तुदां- परं-अकं-सेट् ।) श, चलती चलन्ती । विलासः क्रीडनम् । इति दुर्गादासः ॥

चलम्, त्रि, (चलति गच्छतीति । चल + पचाद्यच् ।) चञ्चलम् । इत्यमरः । ३ । १ । ७४ ॥ (यथा, रघुः । ११ । १५ । “ताडका चलकपालकुण्डला कालिकेव निविडा बलाकिनी ॥” पारदः । इति हेमचन्द्रः । ४ । ११६ ॥ अष्टा- दशाक्षरवृत्तभेदः । यथा, वृत्तरत्नाकरे । “म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः ॥”)

चलः, पुं, (चल + पचाद्यच् ।) कम्पः । तद्युक्ते त्रि । इति मेदिनी । ले, १५ ॥ (शिवः । यथा, महाभारते । १३ । १७ । ११६ । “महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । ९२ । “वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥” “वायुरूपेण चलः ।” इति भाष्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।74।2।4

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। चलति अचालीत्। चचाल। चेलतुः। चलन् चलितः ज्वलादि॰ चालः पचा॰ चलः।
“कृष्णेन निहते चैद्ये चचाल च वसुन्धरा” भा॰ सा॰

४४ अ॰।
“चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्” चाण॰।
“तिलमात्रमपि चलितुं न शक्नोति” पञ्चत॰। आर्षे आत्म॰।
“न धर्माच्चलते वुद्धिर्धर्मराजस्य धीमतः” भा॰ स॰

७८ अ॰। णिचि। चलयति चालयति।
“चाल-यन् वसुवां चेमां बलेन चतुरङ्गिणा” भा॰ आ॰

९४ अ॰कम्पने अक॰ मिच्च। चलयति ते। अचीचलत्
“चलयन्भृङ्गरुचस्तवालकान्” रघुः
“तां प्राविशत् कपिव्याघ्र-स्तरूनचलयन् शनैः” भट्टिः।
“यूनां मनश्चलयति प्रसभंनभस्वान्” ऋ॰ स॰ गत्यर्थस्य न मित्त्वम्
“मिच्चले” इतिकविकल्पद्रुमे कम्पार्थएव तस्य मित्त्वोक्तेः
“आचालयेयुःशैलांस्ते क्रुद्धाभिन्द्युर्महीतले” हरिव॰

५४ अ॰। पर्वतानाञ्च शिखराण्याचालयति वेगवान्” भा॰ शा॰

१५

४ अ॰। उद् + ऊर्द्ध्वगमने उत्कम्य गतौ
“पुष्पोच्चलितषट्पदम्” रघुःउत्थाय गतौ च।
“उच्चलितः प्रयाताम्” रघुः। वि + विशेषेण चलने।
“व्यचालीदम्भसां पतिः” भट्टिः।

चल¦ विलासे तु॰ प॰ अ॰ सेट्। चलति अचालीत् चचाल।

चल¦ मृतौ पोषणे चु॰ सक॰ उभ॰ सेट्। चालयति तेअचिचलत्।

चल¦ त्रि॰ चल वा पचा॰ अच्।

१ तरले, चञ्चले,

२ कम्ब-युक्ते अमरः।

३ परमेश्वरे पु॰।
“धूताशीरचलश्चलः” विष्णु स॰।
“न स्वरूपान्न सामर्थ्यात् नच ज्ञानादि-कात् गुणात्। चलनं विद्यते यस्मादचलः कीर्त्तितो-ऽच्युतः” स्मृतेः। वायुरूपेण चलतीति चलः” भा॰। कम्पार्थकचलतेः स्वार्थे णिचि भावे अच्।

४ कम्पनेमेदि॰।
“मिच्चले” कविकल्प॰। चलनं च रजसः कार्य्यंयथाह सा॰ का॰
“सत्वं लघु प्रकाशकमिष्टमुपष्टम्मकंचलञ्च रजः”।
“सत्वतमसी स्वयमक्रियतया खखकार्य्यप्रवृत्तिं प्रत्यवसी-दन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्यकार्य्ये तेउत्साहं प्रयत्नं कार्य्येते। तदिदमुक्तमुपष्टम्भकम्इति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः[Page2906-b+ 38] प्रवृत्त्यर्थत्वं दर्शितम्। रजस्तु चलत् परितस्त्रैगुण्यैचालयद्गुरुणावृण्वता च तमसा तत्र तत्र प्रवृत्ति-प्रतिबन्धेन क्वचिदेव प्रवर्त्त्यते”। सा॰ त॰ कौ॰।
“म्भौन्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः” वृ॰ र॰ उक्ते अष्टादशाक्षरपादके

५ वर्णवृत्तभेदे न॰
“स वृत्तचूलश्चलकाकपक्षकैः” रघुः।
“यथाम्भसा प्रच-लता तरवोऽपि चला इव” भाग॰

७ ।

१ ।

२३ ।
“न खलुप्रेम चलं सुहृज्जने”
“प्रायश्चलं गौरवमाश्रितेषु” कुमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल¦ r. 1st. cl. (चलति) To tremble, to shake or totter. r. 6th cl. (चलति) To sport, to play. to frolic or wanton. r. 10th cl. (चालयति-ते) To cherish, to foster, (चालयति चालयते) To shake to cause to shake. With प्र, To fall as from a seat. भ्वा-पर-सक-सेट् | तुदा-पर-अक-सेट् | चुरा-सक-उभ-सेट् |

चल¦ mfn. (-लः-ला-लं) Trembling tremulous, unfixed or unsteady. m. (-लः) Trembling, shaking. f. (-ला)
1. The goddess of fortune, LAKSHMI.
2. Lightning.
3. Incense. E. चल् to go, affix अच् fem. affix टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल [cala], a. [चल्-अच्]

(a) Moving trembling, shaking, tremulous, rolling (as eyes &c.); चलापाङ्गां दृष्टिं स्पृशसि Ś.1.24; चलकाकपक्षकैरमात्यपुत्रैः R.3.28 waving; Bh.1.16. (b) Movable (opp. स्थिर), moving; चले लक्ष्ये Ś.2.5; परिचयं चललक्ष्यनिपातने R.9.49.

Unsteady, fickle, inconstant, loose, unfixed; दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने Ku.4.28; प्रायश्चलं गौरवमाश्रितेषु 3.1.

Frail, transitory, perishable; चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् Bh.3.128.

Confused.

लः Trembling, shaking, agitation.

Wind.

Quicksilver.

The supreme being.

ला Lakṣmī, the goddess of wealth.

Lightning.

A kind of perfume. -Comp. -अचल a.

movable and immovable.

fickle, unsteady, very transitory (= अतिचल); चलाचले च संसारे धर्म एको हि निश्चलः Bh.3.128; लक्ष्मीमिव चलाचलाम् Ki.11.3 (चलाचला = चञ्चला Malli.); कस्य न भवति चलाचलं धनम् Mk.2.14; N.1.6; चलाचलैरनुपदमाहताः खुरैः Śi. (-लः) a crow. -आतङ्कः rheumatism. -आत्मन्a. inconstant, fickle-minded. -इन्द्रिय a.

sensitive.

sensual. -इषुः one whose arrow flies unsteadily or misses the mark, a bad archer. -कर्णः the true distance of a planet from the earth. -चञ्चुः the Chakora bird. -चित्तa. fickle-minded. -दलः, -पत्रः the Aśvattha tree; बिल्वै- श्चलदलैरपि Parṇāl.4.62; लीलाचलाचलं भाले हैमं चलदलच्छदम् (Mar. पिंपळपान) Śiva. B.6.83. ˚च्छदः An ornament worn on the forehead, having the shape of the leaf of the Aśvattha tree. -सन्धिः movable articulation of the bones.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चल mf( आ)n. ( g. पचा-दि)moving , trembling , shaking , loose MBh. etc.

चल mf( आ)n. unsteady , fluctuating , perishable ib.

चल mf( आ)n. disturbed , confused ib.

चल m. " agitation , shaking "See. भूमि-

चल m. wind L.

चल m. wind (in med.) Asht2a7n3g. i , 11 , 1

चल m. quicksilver L.

चल m. a sprout , shoot Gal.

चल n. water Gal.

चल n. incense L.

चल n. the goddess of fortune Katha1s. lx , 119

चल n. a metre of 4 x 18 syllables(See. अ-, निश्-, पुंश्चली, चाल.)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मदीरा. वा. ९६. १६९.

"https://sa.wiktionary.org/w/index.php?title=चल&oldid=499537" इत्यस्माद् प्रतिप्राप्तम्