यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला, स्त्री, (चलतीति चल + पचाद्यच् टाप् च । नैकत्रावस्थितत्वात् तथात्वम् ।) लक्ष्मीः । इति मेदिनी । ले, १५ ॥ सिह्लकः । इति रत्नमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला¦ स्त्री चल--अच्।

१ लक्ष्म्यां मेदि॰

२ सिह्लके गन्धद्रव्यभेदे च रत्नमा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला f. lightning L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of लक्ष्मि. Vi. I. 7. २८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CALĀ : Lakṣmīdevī. The following story is told in the Devī-bhāgavata as to how this name came to be applied to the devī. Once Revanta the very handsome son of Sūryadeva came to Vaikuṇṭha riding Uccaiḥ- śravas, Indra's horse. Devī, who was at that time with Viṣṇu gazed for a few minutes in wonder at the horse. She did not, therefore, attend to Viṣṇu's talk. Angered at this Viṣṇu told the devī: “Since your eyes find enjoyment on unnecessary things and move about among such objects, you shall be called from today onwards Ramā and Calā. Also you will be born as a mare on earth. Accordingly Mahālakṣmī was born as a mare on the banks of river Sarasvatī, and regained her old form only after delivering a son by Viṣṇu. That son was Ekavīra, founder of the Hehaya kingdom. (Devī Bhāgavata, Skandha 6).


_______________________________
*1st word in left half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चला&oldid=429499" इत्यस्माद् प्रतिप्राप्तम्