यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः, पुं, क्ली, (चषति भक्षयति पिबत्यनेनेत्यर्थः । चष + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणां । २ । ३२ । इति क्वुन् ।) मद्यपानपात्रम् । तत्- पर्य्यायः । गल्वर्कः २ सरकः ३ अनुतर्षणम् ४ । इति हेमचन्द्रः । ४ । १०२४ ॥ * ॥ अथ चषकोद्देशः । “यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः । कानकं राजतञ्चैव स्फाटिकं काचमेव च ॥ वृत्तं स्वराष्टदिक्कोणं चतुर्णां पृथिवीभुजाम् । इत्यन्यसम्मतं तेषां निर्णयः पाठसम्मतः ॥ स्वमुष्टिसम्मितं रत्नैश्चतुर्व्वर्णैः समन्वितम् । मार्त्तिकं वाथ फालं वा सर्व्वेषामुपयुज्यते ॥ काष्ठजं धातुजं शैलं जाङ्गलादि महीभुजाम् । यदन्यत्तोयपानादि पात्रं पृथ्वीभुजां भवेत् ॥” एवं तत्रापि नियम इति भोजस्य निश्चयः । इति युक्तिकल्पतरुः ॥ * ॥ सुरापात्रम् । मधु । मद्य- प्रभेदः । इति मेदिनी । के, ८६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक पुं-नपुं।

मद्यपात्रम्

समानार्थक:चषक,पानपात्र

2।10।43।1।1

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक¦ पु॰ न॰ चष--करणे क्वुन् अर्द्धर्चादि।

१ मद्यपानपात्रेअमरः। तल्लक्षणादिकं युक्तिकल्यतरावुक्तम् यथा[Page2907-b+ 38]
“यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधेः। कानकंराजतं चैव स्फाटिकं काचमेव च। वृत्तं स्वराष्टदिक्वंच चतुर्णां पृथिवीभुजाम्। इत्यन्यसम्मतं तेषां निर्णयःपाठसम्मतः। स्वमुष्टिसम्मितं रत्नैश्चतुर्वर्णैः सम-न्वितम्। मार्त्तिकं वाथ फालं वा सर्वेषामुपयुज्यते। काष्ठजं धातुजं शैलं जाङ्गलादिमहीभुजाम्। यद-न्यत्तोयपानादिपात्रं पृय्वीभुजां भवेत्। एवं तत्रापिनियम इति भोजस्य सम्मतः”
“आननैः परिहृतं चष-कान्तः” माघः। कर्मणि क्वुन्।

२ मधुनि,

३ मद्यभेदेच न॰ मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक¦ mn. (-कः-कं)
1. A vessel for drinking spirits with, a wine glass, &c.
2. Any drinking vessel.
3. Spirituous liquor.
4. Honey. E. चष् to eat, करणे क्वुन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः [caṣakḥ] कम् [kam], कम् [चष्-करणे क्वुन्] A vessel used for drinking spirits, a goblet, a wine-glass; च्युतैः शिरस्त्रैश्चषकोत्त- रेव R.7.49; मुखं लालाक्लिन्नं पिबति चषकं सासवमिव Śānti.1.29; Ki.9.56,57; Māl.5.18.

कम् A kind of spirituous liquor.

Honey.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषक mn. ( g. अर्धर्चा-दि)a cup , wineglass Ragh. vii , 46 Hcar. viii S3is3. x etc. ( ifc. f( आ). Katha1s. xxi , 10 )

चषक m. spirituous liquor (" honey " W. ) L.

चषक m. a second Sch. on VarBr2. vii , 1 and 12 and xxiv.

"https://sa.wiktionary.org/w/index.php?title=चषक&oldid=499539" इत्यस्माद् प्रतिप्राप्तम्