यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायण¦ पु॰ चक्रस्यर्षेर्गोत्रापत्यम् अश्वादि॰ फञ्। चक्र-स्यर्षे गोत्रापत्ये उषस्तौ
“मटचीहतेषु कुरुषृ उष-स्तिर्ह चाक्रयण इभ्यग्रामे प्रद्राण आस” छा॰ उ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायणः [cākrāyaṇḥ], Patronym of Uṣasta; Śat. Br.14.6; Ch. Up.1.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायण m. (fr. चक्रg. अश्वा-दिPravar. v , 1 ) patr. of उषस्तS3Br. xiv , 6 ChUp. i , 10 , 1.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cākrāyaṇa, ‘descendant of Cakra,’ is the patronymic of Uṣasta or Uṣasti.[१]

  1. Bṛhadāraṇyaka Upaniṣad, iii. 5, 1;
    Chāndogya Upaniṣad, i. 10, 1;
    11, 1.
"https://sa.wiktionary.org/w/index.php?title=चाक्रायण&oldid=473409" इत्यस्माद् प्रतिप्राप्तम्