यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटुः, पुं, क्ली, (चटति भिनत्ति मनस्तोषामोद- वाक्येनेति । चट + “दृसनीति ।” उणां १ । ३ । इति ञुण् ।) प्रियवाक्यम् । तत्पर्य्यायः । चटुः २ प्रियप्रायम् ३ । इति हेमचन्द्रः ॥ स्फुटवादी । इति संक्षिप्तसारे उणादिवृत्तिः ॥ मिथ्याप्रिय- वाक्यम् । इति महाभारतम् ॥ खोशामदिया कथा इति भाषा ॥ (यथा, गीतगोविन्दे । २ । १२ । “प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ॥” चाटूक्त्यादौ त्रि । यथा, राजतरङ्गिण्याम् । १ । २१३ । “उपनिन्ये च संगृह्य पुटकैश्चाटुसीत्कृतैः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु पुं।

प्रेम्णा_मिथ्याभाषणम्

समानार्थक:चाटु,चटु,श्लाघा

1।6।17।3।1

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु¦ पु॰ न॰ चट--ञुण्।

१ प्रियवाक्ये

२ मिथ्याप्रियवाक्ये(खोसामुदेरकथा) च।
“कुर्वन् चाटुसहस्राणि अव्यक्तक-लया गिरा” हरिवं॰

२० ।
“नो चाटुश्रवणं कृतं नच दृशा हारोऽन्तिके वीक्षितः” सा॰ द॰। स्वार्थे क। अत्रैवार्थे
“विश्रब्धचाटुकशतानि रतान्तरेषु” सा॰ द॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु¦ mn. (-टुः-टु)
1. Pleasing or grateful discourse.
2. Distinct speech.
3. Flattery. E. चट् to break, (anger,) Unadi affix ञुण्; also चटु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटुः [cāṭuḥ] टु [ṭu], टु n.

[चट्-उण्] Pleasing or agreeable words, sweet or coaxing speech, flattery (especially of a lover to his sweet-heart); प्रियः प्रियायाः प्रकरोति चाटुम् Ṛs.6.14; विरचितचाटुवचनरचनं चरणरचितप्रणिपातम् Gīt.11; Amaru.83; Pt.1.175; Śānti.3.14; Ch. P.2; (the greater part of the 1th canto of गीतगोविन्द consists of such coaxing)

Distinct or clear speech.

Endearing words or acts; Māl.1.1. -Comp. -उक्तिः f.

flattering or coaxing language.

service. -उल्लोल, -कार a. speaking agreeably or sweetly, flatterer; शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः Me.31; सो$भवद्विटबन्द्यादिचाटुकारविधेयधीः Rāj. T.5.352. -पटु a. skilful in using flattering or coaxing language, an accomplished flatterer. -बटुः a jester, buffoon. -लोल a. elegantly tremulous. -शतम् a hundred entreaties, repeated coaxing; पटुचाटुशतैरनुकूलम् Gīt. 2; गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटु m. n. sg. and pl. (See. चटु)pleasing or graceful words or discourse , flattery Hariv. 1144 Pan5cat. Ka1d. Hcar. etc.

चाटु m. = पिचिण्डL.

चाटु mfn. pleasing (?) Ra1jat. i , 213

चाटु mfn. speaking distinctly L.

"https://sa.wiktionary.org/w/index.php?title=चाटु&oldid=361615" इत्यस्माद् प्रतिप्राप्तम्