यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटूक्तिः, स्त्री, (चाटुरूपा उक्तिः । चाटूना- मुक्तिर्वा ।) सेवा । इति हारावली ॥ प्रियकथाच ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटूक्ति¦ स्त्री

६ त॰। प्रियकथने। चाटुवाक्यस्योक्तिर्यत्र।

२ सेवायाम् हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटूक्ति¦ f. (-क्तिः)
1. Service.
2. Agreeable language.
3. Flattery. E. चाटु agreeable speech, and उक्ति saying.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाटूक्ति/ चाटू f. = टु-वचन, S3uk.

"https://sa.wiktionary.org/w/index.php?title=चाटूक्ति&oldid=361673" इत्यस्माद् प्रतिप्राप्तम्