यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डालः, पुं, (चण्डति कुप्यति सततमिति । “पति- चण्डिभ्यामालञ् ।” उणां १ । ११७ । इति आलञ् । यद्वा, चण्डाल + “कुलादिभ्योऽण्” यद्वा चण्डाल एवेति प्रज्ञादिभ्योऽण् ।) चण्डालः । इत्यमरः । २ । १० । १९ ॥ (यथा, मनुः । ४ । ७९ । “न संवसेच्च पतितैर्न चाण्डालैर्न पुक्वशैः ॥” कर्म्मदोषतो ब्राह्मणानामपि पारिभाषिकचाण्डा- लत्वम् । यथा, महाभारते । १२ । ७५ । “आह्वायका देवलका नक्षत्रग्रामयाजकाः । एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल पुं।

चण्डालः

समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस

2।10।20।1।4

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः। भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥

पत्नी : चाण्डालिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल¦ पुंस्त्री चण्डाल एव स्वार्थे अण्। चण्डालशब्दार्थे अमरः। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल¦ m. (-लः) A name of an impure or degraded tribe, a Chandala, a Pariah, an outcaste. f. (-ली) A woman of the same tribe. E. चडि to be angry, Unadi affix आलञ् and according to some अण् added also चण्डाल।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डालः [cāṇḍālḥ], (-ली f.) [चण्डाल एव स्वार्थे अण्] An out-caste; see चण्डाल; चण्डालः किमयं द्विजातिरथवा Bh.3.56; Ms.3.239; 4.79; Y.1.93.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल m. = चण्ड्(Ved. Pa1n2. 5-4 , 36 Va1rtt. 1 ) VS. xxx , 21 S3Br. xiv Kaus3. Mn. etc.

चाण्डाल m. the worst among (in comp. Mn. ix , 87 MBh. xii f. ; gen. Ca1n2. )

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāṇḍāla. See Caṇḍāla.
==Foot Notes==

Cāṇḍāla, 1, 258, should come after Cākṣuṣa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चाण्डाल&oldid=473411" इत्यस्माद् प्रतिप्राप्तम्