यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास्य¦ त्रि॰ चतुर्षु मासेषु भवोयज्ञः
“चतुर्मासान्ण्योयज्ञे” वार्ति॰ ण्य। चतुर्माससाध्ये यज्ञभेदे। चातुर्मास्ये च चत्वारि पर्व्वाणि वैश्वदेववरुणप्रघासशाकमेषसुनाशीरीयसंज्ञानि। तत्कर्त्तव्यप्रयोगादि का॰ श्रौ॰

५ अध्यायादौ दृश्यम्। तदारम्भकालश्च फाल्गुनीपूर्णि-मोत्तरं प्रतिपदि तत्रोक्तः।

२ वार्षिकचातुर्मासकर्त्तव्ये व्रते चयथाह वराहपु॰
“आषाढशुक्लद्वादश्यां पौर्णमास्यामथापिवा। चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे। अभावेतु तुलार्केऽपि मन्त्रेण नियमं व्रती। कार्त्तिके शुक्लद्वादश्यां विधिवत् तत् समापयेत्। चतुर्द्धापि हि तच्चीर्णचातुर्मास्यं व्रतं नरः। कार्त्तिक्यां शुक्लपक्षे तुद्वादश्यां तत्समापयेत्”। मात्स्ये
“चतुरो वार्षिकान्मासान् देवस्योत्थापनावधि। मधुस्वरोभवेन्नित्यं नरो गुड[Page2911-a+ 38] विवर्जनात्। तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते। कटुतैलपरित्यागात् शत्रुनाशः प्रजायते। लभते सन्ततिंदीघां स्थालीपाकमभक्षयन्। सदा मुनिः सदा-योगी मधुमांसस्य वर्जनात्। निराधिर्नीरुगोजस्वीविष्णुभक्तश्च जायते। एकान्तरोपवासेन विष्णुलोकमवाप्तुयात्। धारणान्नखलोम्नाञ्च गङ्कास्नानं दिनेदिने। ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते। घृतत्यागात् सुलावण्यं सर्वस्निग्धवपुर्भवेत्। फलत्या-गेन मतिमान् वहुपुत्रश्च जायते। नमोनारायणायेतिनत्वाऽन शनजं फलम्। पादाभिवन्दनाद्विष्णोर्लमेद्गो-दानजं फलम्। एवमादिव्रतैः पार्थ! तुष्टिमायाति के-शवः।
“अत्रैव यतिमधिकृत्य काठकगृह्यम्।
“एकरात्रंवसेत् ग्रामे नगरे पञ्चरात्रकम्। वर्षाभ्योऽन्यत्र बर्षासुमासांश्च चतुरो वसेत्”। एतदशक्तविषयम्।
“ऊर्द्धंवार्षिकाभ्यां मासाभ्यां नैकस्थानबासी” इति शङ्खोक्तेः।
“चातुर्मास्यगते या (द्वितीया) तु” ति॰ त॰ अनध्यायोक्तौ

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास्य¦ n. (-स्यं) A sacrifice performed every four months. E. चतुर् and मास a month, यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास्यम् [cāturmāsyam], [चतुर्षु मासेषु भवो यज्ञः, ण्य] N. of a sacrifice performed every four months; i. e. at the beginning of कार्तिक, फाल्गुन and आषाढ.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास्य n. beginning of a season of 4 months MBh. xii , 1007

चातुर्मास्य n. pl. N. of the 3 sacrifices performed at the beginning of the 3 seasons of 4 months (viz. वैश्वदेवम्, वरुण-प्रघासाः, साकम्-एधाः) TS. i , 6 , 10 TBr. if. S3Br. A1s3vS3r. Ka1tyS3r. Mn. etc.

चातुर्मास्य mfn. belonging to such sacrifices S3Br. xiii , 2 , 5 Ka1tyS3r. xxii Mun2d2Up. i , 2 , 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--sacrifice, performed by Bharata. भा. V. 7. 5.
(II)--(personified) born of सविता. Bha. VI. १८. 1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀTURMĀSYA : A penance (Vrata) which continues for four months. During this period, the Vedas are to be studied with pure heart. The Pāṇḍavas did this penance at Gayā. (M.B. Vana Parva, Chapter 95).


_______________________________
*1st word in left half of page 179 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास्य न.
(चतुर्षु मासेषु भवम्, चतुर्मास + ण्य) हर चार महीने मेंअनुष्ठित होने वाला यज्ञ। यह ‘इष्टि’ के प्रकार का यज्ञ है और इसमें तीन (आपेक्षाकृत चार) पर्व (भाग या सन्धि) होते हैं, एवं प्रत्येक पर्व चार मास के पश्चात् आते हैं (इसीलिए इस यज्ञ का नाम ‘चातुर्मास्य’ पड़ा), का.श्रौ.सू. 5.11, एवं भाष्य। इन पर्वों के नाम है ः वैश्वदेव, वरुणप्रघास, साकमेध एवं शुनासीरीय, इनका उनुष्ठान किया जाता है, और इनमें प्रत्येक नव (नये) ऋतु के आगमन को इङ्गित करता है। अनुष्ठान का काल क्रमशः फाल्गुन-पूर्णिमा अथवा चैत्र-पूर्णिमा (वसन्त), आषाढी पूर्णिमा (वर्षा ऋतु), कार्तिक अथवा मार्गशीर्ष पूर्णिमा (हेमन्त) एवं ‘शुनासारीय’ का अनुष्ठान साकमेध के अनुष्ठान के दिन से पाँचवीं पूर्णिमा के दिन होता है, तुल. ‘शुनासीरीयमतः’, का.श्रौ.सू. 5.11.12 (साकमेधानन्तरं तत्कालमेव शुनासीरीयं पर्वं कार्यम् स.वृ.); ‘यदेच्छेत’, का.श्रौ.सू. (आवगवान यदा द्वयहे वा त्र्यहे वा चतुरहे वा मासे वा चतुर्षुमासेषु वा इच्छेत्तदा कुर्यात्)। सभी पर्वों में पाँच आहुतियां सर्वनिष्ठ हैं. अगिन् के लिए अष्टाकपाल पुरोडाश, सोम के लिए एक चरु, सवितृदेवताक बारह अथवा आठ कपालों पर पुरोडाश, सरस्वती के लिए एक चरु। एवं ‘पूषन्’ के लिए अच्छी तरह चूर्णीकृत चावल का चरु। वैश्वदेव पर्व के लिए विहित अतिरिक्त आहुतियां हैं ः 1. ‘मरुत् स्वत्वत्’ अथवा मरुतों के लिए सप्तकपाल पुरोडाश, 2. विश्वेदेवों के लिए पयस्या (ठोस रूप में परिणत दुग्ध); एवं 3. द्यावापृथिवी (स्वर्ग और पृथिवी) के लिए एक कपाल पुरोडाश। वरुणप्रघास में ये आहुतियाँ होती हैंः 1. इन्द्राणी के लिए एक पुरोडाश; 2. पयस्या या आभिक्षा (छेना) वरुण एवं मरुतों के लिए; 3. अकेले कपाल पर ‘क’ को एक पुरोडाश। साममेध के लिए पूर्व दिन ‘अगिन् अनीकवत्’ के लिए एक पुरोडाश। मध्याह्न के समय ‘मरुत्-सान्तपन’ के लिए चरु। ‘मरुत्- क्रीडिन्’ के लिए सात कपालों पर (सप्तकपाल) पुरोडाश एवं अदिति के लिए चरु। अतिरिक्त पुरोडाश हैं - इन्द्रागनी के लिए पुरोडाश (12 कपालों पर, द्वादशकपाल); महेन्द्र के लिए चरु एवं ‘विश्वकर्मा’ के लिए ‘एककपाल’ पुरोडाश। चषालेक्षण चातुर्मास्य 230 शुनासीरीय में ः दो शुनासीरों के लिए एक द्वादशकपाल पुरोडाश अथवा वही (द्वाद्वशकपाल पुरोडाश) इन्द्र शुनासीर के लिए (इन्द्रशुनासीर से भिन्न दो शुनासीर हैं, वायु=शुना एवं आदित्य सीर, स.वृ. का.श्रौ.सू. 5.11.4 पर) वायु के लिए पयस् (दुग्ध) अथवा यवागू एवं सूर्य के लिए तीन एक कपाल पुरोडाश; द्रष्टव्य श्रौ.को (अं.) I.646-765।

"https://sa.wiktionary.org/w/index.php?title=चातुर्मास्य&oldid=499545" इत्यस्माद् प्रतिप्राप्तम्