यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापम्, क्ली पुं, (चपस्य वंशविशेषस्य विकारः । “अवयवे च प्राण्यौषधिवृक्षेभ्यः ।” ४ । ३ । १३५ । इत्यण् ।) धनुः । इत्यमरः । २ । ८ । ८३ ॥ (यथा, रघुः । १२ । ४७ । “क्रमशस्ते पुनस्तस्य चापात् सममिवोद्ययुः ॥” वृत्तक्षेत्रार्द्धः । यथा, सिद्धान्तशिरोमणौ । “दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तूर्य्यगोलम् ॥” नवमराशिः । यथा, बृहत्संहितायाम् । ४२ । १० । “चापगते गृह्णीयात् कुङ्कुमशङ्खप्रवालकाचानि ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप पुं-नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।2

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप¦ पु॰ चपस्य वंशभेदस्य विकारः अण्।

१ धनुषि, अमरःमेषावधिके

२ नवमे राशौ च
“वृक्षगुल्मावृते चापै-रसिचर्मायुधैः स्थले” मनुः।
“स चापमुत्-सृज्य विवृद्धमत्सरः” रघुः।
“कस्यायमसितश्चापःपञ्चशार्दूललक्षणः” भा॰ वि॰

४२ अ॰।

३ वृत्तक्षेत्रार्द्धे
“दलीकृतं चक्रमुशन्ति चापम् कोदण्डखण्डं खलुतूर्य्यगोलम्” सि॰ शि॰। ज्याभेदेन चापभेदानयनं च लोला॰ दर्शित॰ तच्च वाक्यं क्षेत्रशब्दे

२४

०४ दर्शितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप¦ m. (-पः)
1. A bow.
2. (In Gemetry,) An are or portion of a circle.
3. Sagittarius, the ninth sign of the Zodiac. E. चप् to cast, (arrows,) affix अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापः [cāpḥ], [चपस्य वंशभेदस्य विकारः अण् Tv.]

A bow; ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5; so चापपाणिः 'with a bow in hand'.

The rain-bow.

(In geom.) An arc of a circle.

The sign of the zodiac calledSagittarius..

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाप mn. (fr. चपg. ताला-दि)a bow Mn. vii , 192 MBh. etc.

चाप mn. (in geom. ) an arc Su1ryas. ii f. , vi , xi

चाप mn. Sagittarius VarBr2S.

चाप mn. a rainbow(See. इन्द्रशक्र-) BhP. i , 11 , 28

चाप mn. a kind of astron. instrument Gol. xi , 2 and 5

चाप mn. a particular constellation(= धनुस्) VarBr2. xii , 18

चाप m. N. of a family.

"https://sa.wiktionary.org/w/index.php?title=चाप&oldid=499548" इत्यस्माद् प्रतिप्राप्तम्