यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चायमान¦ पु॰ चयमानस्य राज्ञोऽपत्यम् शिवा॰ अण्।

१ चयमाननृपापत्ये।
“अभ्यावर्त्ती चायमानो ददाति” ऋ॰

६ ।

२८ ।

८ ।
“चायमानश्चयमानस्य नृपस्य पुत्रः” भा॰। चाय--शानच्।

२ पूजयति

३ पश्यति च त्रि॰[Page2919-a+ 38]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चायमान m. patr. of अभ्यावर्तिन्RV. vi , 27 , 5 and 8

चायमान m. (for 1. चाय्See. s.v. चाय्.)

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāyamāna is the patronymic in the Rigveda (vi. 27, 5. 8) of Abhyāvartin.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चायमान&oldid=473413" इत्यस्माद् प्रतिप्राप्तम्