यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारुः, पुं, (चरति देवेषु गुरुत्वेन । चर + “दॄ- सनिजनिचरीति ।” उणां १ । ३ । इति ञुण् ।) बृहस्पतिः । (चरति चित्ते इति ।) मनोज्ञे त्रि । इति मेदिनी । रे, ३३ ॥ (यथा, गीतगोविन्दे । मधिवचनजातम् ॥” १० । ९ । “इति चटुलचाटुपटुचारुमुरवैरिणो राधिका- श्रीकृष्णस्य रुक्मिणीगर्भसम्भूतपुत्त्राणामन्यतमः । यथा, हरिवंशे । ११७ । ३९ । “चारुञ्च बलिनां श्रेष्ठं सुताञ्चारुमतीं तथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।3

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु¦ पु॰ चरति चित्ते--उण्।

१ वृहस्पतौ

२ मनोहरे त्रि॰मेदि॰
“चकाशतं चारुचसूरुचर्म्मणा
“ऊर्द्धप्रसारितसुराधिपचापचारु” माघः। गुणवचनत्वेन स्त्रियां वाङीष् चार्व्वी चारुः।

३ कु{??}उचे न॰ शब्दार्थचि॰।

४ रुक्मिणीतनयभेदे पु॰
“चारुगर्भशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु¦ mfn. (-रुः-र्वी-रु)
1. An agreeable, welcome, dear.
2. Beautiful, elegant. m. (-रुः) A name of VRIHASPATI, regent of JUPITER, and preceptor of the gods. E. चर् to go, Unadi affix उण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु [cāru], a. (-रु or -र्वी f.) [चरति चित्ते चर् उण् cf. Uṇ.1.3.]

Agreeable, welcome, beloved, esteemed, dear (with dat. or loc.); वरुणाय or वरुणे चारुः.

Pleasing, lovely, beautiful, elegant, pretty; प्रिये चारुशीले मुञ्च मयि मानमनि- दानम् Gīt.1; सर्वं प्रिये चारुतरं वसन्ते Ṛs.6.2; चकासतं चारु चमूरुचर्मणा Śi.1.8;4.49. -रुः An epithet of Bṛihaspati.-रु n. Saffron. -Comp. -अङ्गी a beautifully formed woman. -घोण a. handsome-nosed. -दर्शन a. goodlooking, lovely. -धामा, -धारा, -रावा Śachī, Indra's wife. -नेत्र, -लोचन a. having beautiful eyes. (-नेत्रः, -नः) a deer; L. D. B. -पुटः a particular time in music.-फला a vine, grape. -लोचना a woman with lovely eyes. -वक्त्र a. having a beautiful face. -वर्धना a woman. -व्रता a female who fasts for a whole month.

शिला a jewel, gem.

a beautiful slab of stone.-शील a. of a lovely disposition or character. -हासिन्a. sweetsmiling.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु mf( उस्)n. (2. चन्)agreeable , approved , esteemed , beloved , endeared , ( Lat. ) चरुस्, dear (with dat. or loc. of the person) RV. VS. xxxv , 17 TS. iii TBr. iii , 1 , 1 , 9 S3a1n3khS3r. i , 5 , 9

चारु mf( उस्)n. pleasing , lovely , beautiful , pretty RV. AV. MBh. etc.

चारु ind. so as to please , agreeably (with dat. ) RV. ix , 72 , 7 and 86 , 21 AV. vii , xii , xiv

चारु ind. beautifully Hariv. Caurap.

चारु m. (in music) a particular वासक

चारु m. N. of बृहस्पतिL.

चारु m. of a son of कृष्णHariv. 6699 BhP. x , 61 , 9

चारु m. of a चक्र-वर्तिन्Buddh.

चारु n. ( v.l. for वर)saffron L. Sch.

चारु n. splendour L.

चारु n. moonlight L.

चारु n. intelligence L.

चारु n. N. of कुबेर's wife L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of रुक्मिणि. Went out to play and saw a huge lizard with his brothers and reported to कृष्ण. भा. X. ६१. 9; ६४. 1-4; Br. III. ७१. २४६. वा. ९६. २३७. Vi. V. २८. 2.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀRU (CĀRUCITRA) : A son of Dhṛtarāṣṭra, killed in war by Bhīmasena. (M.B. Droṇa Parva, Chapter 136).


_______________________________
*5th word in left half of page 178 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चारु&oldid=499553" इत्यस्माद् प्रतिप्राप्तम्