यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः, पुं, (चाषयति भक्षयति कणादिकमिति । चष + स्वार्थे णिच् + अच् । यद्वा चष्यते भक्ष्यते- ऽसौ मांसाशिभिरिति । चष् + कर्म्मणि घञ् ।) स्वर्णचातकः । सोणाचडा इति ख्यातः । नील- कण्ठ इति क्वचित् ख्यातः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । किकीदिविः २ नीलाङ्गः ३ पुण्यदर्शनः ४ । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष पुं।

चाषः

समानार्थक:चाष,किकीदिवि

2।5।16।1।3

लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः। कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष¦ पुंस्त्री चष--भक्षणे स्वार्थे णिच्--अच्।

१ नीलकण्ठेखगे अमरः स्त्रियां जातित्वात् ङीष्।
“केयूरमण्ड-लीनां प्रभासन्तानेन क्वचिद्विकीर्य्यमाणचाषः” काद॰।
“अशोकश्च विशोकश्च नन्दनः पुष्टिवर्द्धनः। हेमतुण्डोमणिग्रीयः स्वस्तिकश्चापराजितः। अष्टौ चाषस्मनामानि चाषं दृष्ट्वा तु यः पठेत्। अथ सिद्धिर्भवेत्तस्थसिष्टमन्नं वराङ्गने!” इति पठन्ति।
“मार्जारनकुलौहत्वा चाषं मण्डूकमेव च। श्वगोधोलूककाकांश्च शू-द्रहत्याब्रत चरेत्” मनुना तद्बघ शूद्रहत्याव्रतमुक्तम् या-त्रायां तस्य पूर्वदिगादिभेदेन स्थित्या शुभाशुभम् वृ॰ स॰

८६ अ॰ उक्त यथा।
“चाषशल्वकपुण्याहघण्टाशङ्खरवाउदक्”।
“धन्या पकुलचाषौ च सरटः पापदोऽग्रतः”।
“अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः”॥ तस्य केतु-स्थितौ युवराजभयमुक्तं तत्रैव

४३ अ॰ यथा
“क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्तिभयं। नृपस्य। चाषेण चापि युवराजमयं षदन्तिश्येनो विलोचनभयं निपतन् करोति”।
“कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतः। क्रकरचको-रकपिञ्जलबञ्जुलपारावतश्रीकैः”

४८ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष¦ m. (-षः)
1. The blue jay, (Coracias Indica.)
2. A kingfisher, (ac- cording to some.) E. चष् to injure, (fish. &c.) affix; स्वार्थे णिच् अच् also चास।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः [cāṣḥ] सः [sḥ], सः [चष् भक्षणे स्वार्थे णिच्-अच्]

The blue jay; Māl.6.5; Y.1.175.

Sugar-cane. 1.1; केयूरमण्ड- लीनां प्रभासंतानेन क्वचिद्विकीर्यमाणचाषः K.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष m. the blue jay RV. x , 97 , 13 RPra1t. Mn. xi , 132 Ya1jn5. i , 175 MBh. etc.

चाष m. sugar-cane L.

चाष mfn. relating to a blue jay Pa1n2. 4-3 , 156 Va1rtt. 4 Pat.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāṣa, the ‘blue woodpecker’ (Coracias indica), is mentioned in the Rigveda,[१] as well as in the list of victims at the Aśvamedha, or horse sacrifice, in the Yajurveda.[२]

  1. x. 97, 13.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 4;
    15, 9;
    Vājasaneyi Saṃhitā, xxiv. 23;
    xxv. 7.

    Cf. Zimmer, Altindisches Leben, 92.
"https://sa.wiktionary.org/w/index.php?title=चाष&oldid=473414" इत्यस्माद् प्रतिप्राप्तम्