यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कणम्, त्रि, (चित्यते ज्ञायते इति । चित् + “चितेः कणः कश्च ।” उणां । ४ । १७६ । इति कर्म्मणि कणः कश्चान्तादेशः । बाहुलकाद- गुणः ।) स्निग्धव्यञ्जनादि (स्निग्धत्वमसृणत्वादि- गुणवद्वस्तु ।) इत्यमरः । २ । ९ । ४६ ॥ चिक्णा इति भाषा ॥ (यथा, महाभारते । १२ । १८४ । ३४ । “कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु- दारुणः ॥”)

चिक्कणः, पुं, (चिक्कणं स्निग्धगुणं विद्यतेऽस्य । अच् ।) पूगवृक्षः । तत्फले क्ली । इति राज- निर्घण्टः ॥ (औषधपाकस्यावस्थाविशेषो यथा, “पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः ॥” इति वाभटे कल्पस्थाने षष्ठेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण वि।

स्निग्धम्

समानार्थक:चिक्कण,मसृण,स्निग्ध

2।9।46।2।1

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे। चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

वैशिष्ट्य : व्यञ्जनम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण¦ पु॰ चिक्क--क्विप् चिक् तं कणति कण--शब्दे अच्।

१ गुवाकवृक्षे।

२ तत्फले न॰ राजनि॰।

३ मसृणे स्निग्धे(चिकण) त्रि॰। शब्दमा॰

४ चिक्वणगुणवत्याम् उत्तमायांगवि स्त्री। अमरः
“कठिनश्चिक्कणः श्लक्ष्णःपिच्छिलो मृदु दारुणः” भा॰ शा॰

१८

४ अ॰। गौरा॰ङीष्। पूगवृक्षे हरीतक्या॰ तत्फले च स्त्री राजनि॰। [Page2929-b+ 38] अस्य कन्थान्त तत्पुरुषं क्लीवता चिहणा॰ आद्युदात्तताच चिक्कणकन्थम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण¦ mfn. (-णः-णा-णी-णं)
1. Unctuous, greasy.
2. Bland, emollient.
3. Smooth, glossy.
4. Slippery. m. (-णः) The betel-nut tree. nf. (-णं-णा or -णी)
1. The betel nut.
2. A good cow. E. चित् to think of, Unadi affix अच्, the final of the radical changed to क। or चिक्क-क्विप् चिक् तं कणति कण + शब्दे अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण [cikkaṇa], a. (-णा or -णी f.) [चिक्क्, क्विप् चिक्, तं कणति, कण्-शब्दे अच् Tv.]

Smooth, glossy, कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो मृदुदारुणः Mb.12.184.34.

Slippery.

Bland.

Unctuous, greasy; लघु परित्रायतामेनां भवान् मा कस्यापि तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति Ś.2. -णः The betel-nut tree. -णा An excellent cow. -णम् A betel-nut.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण mf( आ)n. smooth , slippery , unctuous MBh. xii , 6854 ; xiv , 1416 Sus3r. S3ak.

चिक्कण mf( आ)n. ( अति-, " very smooth ") Ka1tyS3r. xxvi , 1 , 4 Sch.

चिक्कण m. the betel-nut tree L.

चिक्कण n. any smooth liquid , gum VarBr2. iii , 7 Sch.

चिक्कण n. the betel-nut L.

चिक्कण f( आ, ई). id. L.

"https://sa.wiktionary.org/w/index.php?title=चिक्कण&oldid=364132" इत्यस्माद् प्रतिप्राप्तम्