संस्कृतम् सम्पाद्यताम्

  • चिन्ता, कल्पना, वासना, ख्यातिः, धीतिः, बुद्धिः, मनीषा, प्रतिभा, मतिः।

लिङ्ग सम्पाद्यताम्

नामः सम्पाद्यताम्

  • चिन्ता नाम आलोचना, कल्म्पना।

आलोचना,

क्रिया सम्पाद्यताम्

चिन्तयति,

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता, स्त्री, (चिन्तनमिति । चिति चिन्तायाम् + “चिन्तिपूजिकथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् ।) चिन्तना । चिन्तनम् । तत्पर्य्यायः । स्मृतिः २ आध्यानम् ३ । इत्यमरः । १ । ७ । २९ ॥ आध्या ४ ध्यानम् ५ चिन्तितिः ६ । इति शब्द- रत्नावली ॥ चिन्तिया ७ । इति रभसः ॥ (यथाह कश्चित् । “चिता चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयंसी । चिता दहति निर्जीवं चिन्ता हि जीवितन्तथा ॥”) दर्शनसम्भोगयोः प्रकारभावना । इति रस- मञ्जरी ॥ (सा च व्यभिचारिभावविशेषः । यथा, साहित्यदर्पणे । ३ । १७० । “ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता स्त्री।

स्मरणम्

समानार्थक:चिन्ता,स्मृति,आध्यान

1।7।29।1।1

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

 : कामादिजस्मृतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता¦ स्त्री चिति--भावे अ।

१ अनुध्याने सा॰ द॰ उक्ते

२ व्यभिचारिगुणभेदे च तत्र
“सधृतिचपलताग्लानिचिन्तावितर्काः” व्यभिचारिणो विभज्य
“ध्यानं चिन्ताहितानाप्तेः शून्यताश्वासतापकृत्” सा॰ द॰ लक्षितम्।
“चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपोज्वरः” चाणक्यम्।
“चिन्तामपरिमेयाञ्च प्रलयान्ता-मुपाश्रिताः” गीता।
“धर्मक्रियात्मचिन्ता च सात्विकगुणलक्षणम्” मनुः।

३ दर्शनसंभोगभावनाभेदे रसमञ्ज॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता¦ f. (-न्ता) Reflexion, consideration, recollection. E. चिति to reflect, affixes अङ् and टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता [cintā], [चिन्त्-भावे अ]

Thinking, thought.

Sad or sorrowful thought, care, anxiety; चिन्ताजडं दर्शनम् Ś.4.5; so वीतचिन्तः 12.

Reflection, consideration; किं पुनश्चिन्तायाः प्रयोजनम् ŚB. on MS.4.1.25.

(In Rhet.) Anxiety, considered as one of the 33 subordinate feelings; ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् S. D.21.-Comp. -आकुल a. full of care, disturbed in mind, anxious. -कर्मन् n. anxiety. -पर a. thoughtful, anxious.

मणिः a fabulous gem supposed to yield to its possessor all desires, the philosopher's stone; काच- मूल्येन विक्रीतो हन्त चिन्तामणिर्मया Śānti 1.12; अपि चिन्तामणि- श्चिन्तापरिश्रममपेक्षते Māl.1.22; तदेकलुब्धे हृदि मे$स्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्घ्यम् N.3.81;1.145.

N. of Brahmā.

A kind of horse, having a big curl on the neck; कण्ठे यस्य महावर्तो यस्याश्वस्य प्रजायते । चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥ Śālihotra 18. -वेश्मन् n. a council-hall.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता f. ( Pa1n2. 3-3 , 105 ) , thought , care , anxiety , anxious thought about( gen. loc. , उपरि, or in comp. ) Mn. xii , 31 Ya1jn5. i , 98 MBh. etc. ( तयाinstr. " by mere thinking of " VP. i , 13 , 50 )

चिन्ता f. consideration Sarvad. xii f.

चिन्ता f. N. of a woman Ra1jat. viii , 3453.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--came out when ब्रह्मा was in contemplation. वा. २१. ५४.

"https://sa.wiktionary.org/w/index.php?title=चिन्ता&oldid=499571" इत्यस्माद् प्रतिप्राप्तम्