यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य¦ त्रि॰ चिति--कर्म्मणि यत्। चिन्तनीये
“केषु केषु चभावेषु चिन्त्योऽसि भगवन्! मया” गीता।
“अयं हिसर्वधर्म्माणां धर्म्मश्चिन्त्यतमोमतः” भा॰ आनु॰

४४ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य¦ mfn. (-न्त्यः-न्त्या-न्त्यं)
1. To be considered.
2. To be appreciated or conceived.
3. To be thought of or meditated upon. E. चित् to think, कर्मणि यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य [cintya], pot. p. [चिन्त् कर्मणि यत्]

To be considered or thought over.

To be discovered, to be devised or found out.

Conceivable, comprehensible.

Requiring consideration, doubtful, questionable, यच्च क्विचिदस्फु- टालङ्कारत्वे उदाहृतं (यः कौमारहरः &c.) एतच्चिन्त्यम् S. D.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य mfn. to be thought about or imagined S3vetUp. vi , 2 Bhag. x , 17

चिन्त्य mfn. = तयितव्यR. iv , 17 , 56 and 23 , 4

चिन्त्य mfn. " to be conceived "See. अ-

चिन्त्य mfn. to be considered or reflected or meditated upon S3vetUp. i , 2 Ya1jn5. i , 344 MBh. etc.

चिन्त्य mfn. " to be deliberated about " , questionable Siddh. on Pa1n2. 7-2 , 19 and 3 , 66 Sa1h. i , 2/3 , 17 and 50

चिन्त्य n. the necessity of thinking about( gen. ) BhP. vii , 5 , 49.

"https://sa.wiktionary.org/w/index.php?title=चिन्त्य&oldid=366755" इत्यस्माद् प्रतिप्राप्तम्