यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्रम्, क्ली, (चकते तृप्यत्यनेन इति । चक + “चकि- रम्योरुच्चोपधायाः ।” उणां । २ । १४ । इति रक् उपधाया उच्च ।) अम्बद्रव्यविशेषः । महादा इति ख्यातम् । तत्पर्य्यायः । तिन्तिडीकम् २ वृक्षाम्लम् ३ । इत्यमरः । २ । ९ । ३५ ॥ चुक्र- कम् ४ । इति शब्दरत्नावली ॥ महाम्लम् ५ । इति जटाधरः ॥ (अम्लवृक्षकम् ६ । इति भाव- प्रकाशः । १ । १ ॥) पत्रशाकविशेषः । चुक इति भाषा ॥ तत्पर्य्यायः । चुक्रवास्तूकम् २ लिकु- चम् ३ अम्लवास्तुकम् ४ दलाम्लम् ५ अम्ल- शाकाख्यम् ६ अम्लादि ७ हिलमोचिका ८ । अस्य गुणाः । अम्लपत्रत्वम् । लघुत्वम् । उष्ण- त्वम् । वातगुल्मनाशित्वम् । रुच्यग्नीषत्पित्त- कारित्वम् । पथ्यत्वम् । तत्पर्य्यायगुणाः । “चुक्रिया स्यात्तु पत्राम्ला रोचनी शतवेधिनी । चुक्रा त्वम्लतरा स्वाद्बी वातध्नी कफपित्तकृत् ॥ रुच्या लघुतरा पाके वृन्ताके नातिरोचनी ॥” इति भावप्रकाशः ॥ * ॥ (“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् । शूलगुल्मविबन्धामवातश्लेष्महरं परम् ॥ वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥” इति शब्दार्थचिन्तामणिधृतवैद्यकम् ॥) काञ्जिकप्रभेदः । तत्पर्य्यायः । सहस्रवेधम् २ रसाम्लम् ३ चुक्रवेधकम् ४ शाकाम्लभेदनम् ५ चन्द्रम् ६ अम्लसारम् ७ चुक्रिका ८ । अस्य गुणाः । तिक्तत्वम् । अम्लत्वम् । स्वादुत्वम् । कफपित्तनासिकारोगदुर्गन्धशिरोरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ सन्धानविशेषः । यथा, “यन्मस्त्वादिशुचौ भाण्डे सगुडक्ष्रौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ द्विगुणं गुडमध्वारनालमस्तु क्रमादिह ॥” इति परिभाषा ॥ (अस्य लक्षणं यथा, -- “विनष्टे संहितो यस्तु तच्चुक्रमभिधीयते ॥” इति शार्ङ्गधरे मध्यखण्डे दशमेऽध्याये ॥)

चुक्रः, पुं, (चकते तृप्यतेऽनेनेति । चक + रक् उप- धाया उच्च ।) अम्लः । अम्लवेतसः । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र पुं।

अम्लवेतसः

समानार्थक:सहस्रवेधिन्,चुक्र,अम्लवेतस,शतवेधिन्

2।4।141।1।2

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि। नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

चुक्र नपुं।

तिन्तिडीकस्याम्लभेदः

समानार्थक:तिन्तिडीक,चुक्र,वृक्षाम्ल

2।9।35।2।2

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र¦ न॰ चक--रक् अत उत्त्वञ्च।

१ अम्लरसे

२ अम्लवेतसपु॰ विश्वः

२ शाकभेदे, (चुकापालङ्ग)

३ शुक्तभेदे चशब्दार्थचि॰।
“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनपरम्। शूलगुल्मविबन्धामवातश्लेष्महरम परम्। वमितृष्णास्यवैरस्यहृत् पीडावह्निमान्द्यहृत्” भावप्र॰।

५ काञ्चिकप्रभेदे।

६ रसाम्ले

७ सन्धानविशेषे शब्दार्थचि॰
“यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते। द्विगुणंगुडमध्वारनालमस्तुक्रमादिह” वैद्यकपरिभाषा। ततःदृढा भावे इमनिच्। चुक्रिमन् अम्लत्वे पु॰। स्वार्थेक संज्ञायां वा कन्। चुक्रक तत्रार्थे। (चुकपालङ्)शाके न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र¦ m. (-क्रः)
1. Sorrel.
2. Sourness. n. (-क्रं)
1. Acid seasoning.
2. Vine- gar made by the acetous fermentation of grain. f. (-का or -क्री)
1. Indian sorrel, (Rumex vesicarius.)
2. Hogplum.
3. The tamarind. E. चक् to satisfy, Unadi affix रक्, and the radical vowel changed to उ; also with कन् चुक्रक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्रः [cukrḥ], [चक्-रक् अत उत्वं च Uṇ.2.15]

A kind of cane or sorrel.

Sourness. -क्रम् Sourness, acidity. -Comp. -अम्लम् vinegar made by the acetous fermentation of grain.

(म्ला) a tamarind tree.

a kind of sour rice-gruel. -फलम् the tamarind fruit. -वास्तूकम् woodsorrel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुक्र mn. [ L. ]vinegar made by acetous fermentation (of grain or of -फल) Hariv. 8439 ff. Sus3r.

चुक्र mn. sorrel

चुक्र n. = -वेधकL.

"https://sa.wiktionary.org/w/index.php?title=चुक्र&oldid=368496" इत्यस्माद् प्रतिप्राप्तम्