यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुकम्, क्ली, (चुचु इत्यव्यक्तशब्देन कायति पान- काले इति । कै + कः ।) कुचाग्रम् । तत्- पर्य्यायः । चूचुकम् २ चुचूकम् ३ । इति शब्द- रत्नावली ॥ कुचाननम् ४ । पुंलिङ्गोऽपि । इति रत्नकोषः ॥ स्तनवृन्तम् ५ । इत्यमरटीकायां भरतः ॥ (देशविशेषे तद्देशवासिषु च पुं । यथा, महाभारते । १२ । २०७ । ४२ । “दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः । गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचु(चू)क¦ पु॰ न॰ चुचु इत्यव्यक्तशब्दं कायनि पीयमानंकै--क।

१ कुचस्याग्रे अमरः तत्र चूचूकगिति। दीर्घ-[Page2956-a+ 38]{??}यमिति भरतः पृषो॰।

२ दक्षिणदेशभेदे

३ तद्देशवासिषु
“गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा॰शा॰

२०

७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुक¦ mn. (-कः-कं) A nipple. E. चुष् to suck, and क affix, deriv. irr. or

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुकः [cucukḥ] कम् [kam] चुचूकम् [cucūkam], कम् चुचूकम् The nipple of the breast.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुक See. चूच्.

चुचुक mn. 74720

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CUCUKA : A low-caste tribe of south India. They were aborigines older than the Mahābhārata in origin. (Śloka 42, Chapter 207, Śānti Parva).


_______________________________
*3rd word in left half of page 189 (+offset) in original book.

CUCUKA (Ṁ) : A place in ancient south India. (Śloka 26, Chapter 110, Udyoga Parva).


_______________________________
*4th word in left half of page 189 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चुचुक&oldid=429669" इत्यस्माद् प्रतिप्राप्तम्