यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुकम्, क्ली, (चोलयतीति । चुल + बाहुलकात् उकञ् ।) माषमज्जनजलम् । यथा । माष- मज्जनजलमाचामं तच्चुलुकमिति महोपनिषत् ॥

चुलुकः, पुं, (चोलयति उन्नतो भवतीति । चुल उन्नतौ + बाहुलकात् उकञ् ।) घनपङ्कः । इति त्रिकाण्डशेषः ॥ प्रसृतिः । भाण्डप्रभेदः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक¦ पु॰ चुल--उकक्।

१ प्रसृतौ

२ निविडपङ्के,

३ भाण्डभेदेच त्रिका॰

४ माषमात्रमज्जनयोग्ये जले न॰ हेमच॰।
“काश्यामुत्तरवाहिन्या एकेन चुलुकेन तत्” काशी॰

३९ अ॰।

६ गोत्रप्रवर्त्तके ऋषिभेदे पु॰ ततः गर्गा॰ गोत्रेयञ्। चौलक्य चुलुकगोत्रापत्ये पुंस्त्री॰। स्त्रियांङीप् यलोपश्च चौलुकी। [Page2957-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक¦ m. (-कः)
1. Mud, mire.
2. A small vessel or pot, a gallipot, &c.
3. The hand hollowed to hold water. n. (-कं) Water in which pulse has been steeped. E. चुल् to dip into, aff. उकक्ः see चलुक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुकः [culukḥ], [चुल्-उकञ्]

Deep mud.

A mouthful of water or the hand hollowed to hold water or anything; ममौ स भद्रं चुलुके समुद्रः N.8.45; ज्ञात्वा विधातुश्श्चुलुकात् प्रसूतिम् Vikr.1.37.

A small vessel. -क Water in which pulse had been steeped.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक mn. (= चल्)the hand hollowed to hold water , handful or mouthful of water , draught Ba1lar. Naish. ( v.l. लक, xxii , 41 ) Viddh. i , 15 Kuval. 462 and Pan5cad. ( लक)etc.

चुलुक m. deep mud or mire L.

चुलुक m. a small vessel (gallipot , etc. ) L.

चुलुक m. N. of a man g. कण्वा-दि( लक, Gan2aratna7v. )

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CULUKA : A river. People of ancient Bhārata used to drink the water of this river. (Śloka 20, Chapter 9, Bhīṣma Parva).


_______________________________
*1st word in right half of page 189 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चुलुक&oldid=429673" इत्यस्माद् प्रतिप्राप्तम्