यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिकम्, क्ली, (चोलयति गोधूमचूर्णं पिष्टकाका- रेण उन्नयति उत्पादयतीत्यर्थः । चुल + णिच् + ण्वुल् । पृषोदरात् दीर्घत्वे अत इत्वे च साधुः ।) घृतभृष्टगोधूमचूर्णम् । इति शब्दचन्द्रिका ॥ लूची इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिक¦ न॰ घृतभ्रष्टसमितायाम् (लुचि) शवदार्थ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिकम् [cūlikam], A cake of flour fried with ghee.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिक m. pl. See. चूचुप

चूलिक n. cake of flour fried with ghee L.

"https://sa.wiktionary.org/w/index.php?title=चूलिक&oldid=369758" इत्यस्माद् प्रतिप्राप्तम्