यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटकः, पुं, (चेटति दासत्वं करोतीति । चिट + ण्वुल् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यथा, कथासरित्सागरे । ६ । १२४ । “आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥”) उपपतिनायकभेदः । तस्य लक्षणं सन्धान- चतुरः । इति रसमञ्जरी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।1।6

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक¦ m. (-कः)
1. A slave. A gallant: see the last.
3. A servant, a minister, one who fulfils an appointed duty. E. चिट् to serve, ण्वुल् affix, or चेट with कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटकः [cēṭakḥ], 1 A servant, slave; any one who does a set task.

A paramour. चेटि (डि) का, चेटिः (टी) (डी) f. A female slave or servant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक m. a servant , slave Bhartr2. i , 91 Katha1s. vi and lxxi ( ifc. ) Hit.

चेटक m. a paramour L.

"https://sa.wiktionary.org/w/index.php?title=चेटक&oldid=369904" इत्यस्माद् प्रतिप्राप्तम्