यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल¦ त्रि॰ चेलस्येदम् अण्

१ वस्त्रसम्बन्धिनि स्वार्थे अण।

२ चेले वस्त्रे चे(चै)लाशकशब्दे दृश्यम्।
“चैलकम्बल-वेश्मानि विचित्राणि महान्ति च” भा॰ आ॰

१२

८ अ॰।
“प्रदीप्तमिव चैलान्तं कस्तं देशं न सन्त्यजेत्” भा॰ श॰

२८

९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल¦ mfn. (-लः-ली-लं)
1. Cloth, of cloth.
2. Bred in clothes, (insects or lice, &c.) E. चेल cloth, कर्मणि घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल [caila], a. Made of cloth. -लम् A piece of cloth, garment. -लः A month. -Comp. -अशकः A goblin feeding on moths Ms.12.72. -धावः a washerman; चैलधावसुराजीवसहोपपतिवेश्मनाम् Y.1.164.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल mfn. made of cloth( चेल) W.

चैल mfn. bred in clothes (as insects ; m. = चेला-शक) Mn. xii , 72 Kull.

चैल m. N. of a man(See. चेलक) Va1yuP. i , 61 , 40

चैल m. pl. N. of a family Pravar. ii , 2 , 1 ( v.l. , चेल, लक)

चैल n. = चेल, clothes , garment Kaus3. Ya1jn5. ii , 97 ( ifc. ) MBh. ( ifc. f( आ). , iii , 12725 ) Pan5cat. BhP. x , 42 , 33 Kuval.

चैल n. a piece of cloth Car.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of श्रिन्गिपुत्र. वा. ६१. ४०.

"https://sa.wiktionary.org/w/index.php?title=चैल&oldid=499597" इत्यस्माद् प्रतिप्राप्तम्