छेकोक्ति:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ, छकारः । स तु व्यञ्जनसप्तमवर्णः । चवर्गद्वितीय- वर्णश्च । (वङ्गाक्षरैः) तस्य लेखनप्रकारो यथा, “ऊर्द्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः । पुनश्चाधोगता तासु सन्ति ब्रह्मेशविष्णवः ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ (“इचुयशानान्तालु ।” इति सूत्रकारेणोक्तम् । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठाजावुपू ॥” इति शिक्षाग्रन्थः ॥) अस्योत्पत्तिर्यथा । प्रपञ्चसारे । “विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ।” अत्रोत्तरत्रापि वर्गस्य द्वितीयादिवर्णोच्चारणे स्वरस्पर्शनादिति स्तोकगम्भीरसंस्पर्शादिति च यथास्थानमन्वेतीति तट्टीकाकारो विश्वरूपः ॥ अस्या ध्यानं यथा, वर्णोद्धारतन्त्रे । “ध्यानमस्याः प्रवक्ष्यामि द्बिभुजान्तु त्रिलोचनाम् । पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् । एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत् ॥” अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “छकारं परमाश्चर्य्यं स्वयं परमकुण्डली । सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम् ॥ पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् ॥” तस्य नामानि यथा, तन्त्रशास्त्रे । “छश्छन्दनं सुषुम्णा च पशुः पशुपतिर्म्मृतिः । निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥ एकनेत्रश्च वृषली द्विशिरा वामकूर्परः । गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥ माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥”

छम्, त्रि, (छायते परिस्क्रियते यत् इति । छो + कर्म्मणि घञर्थे कः ।) निर्म्मलम् । इति मेदिनी । छे, १ ॥ तरलम् । इत्येकाक्षरकोषः ॥

छः, पुं, (छो + भावे डः घञर्थे को वा ।) छेदनम् । इत्येकाक्षरकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰

१ छकारवर्णे। छो--घञर्थे भावे क।

२ छेदने स्त्री[Page2976-a+ 38] कर्म्मणि घञर्थे क।

३ निर्म्मले त्रि॰ मेदि॰।

४ गृहे न॰शब्दार्थचि॰। छद--बा॰ भावे ड।

५ छादने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ¦ The aspirated letter corresponding to the preceding, and expressed by Ch'h.

छ¦ mfn. (छः-छा-छं)
1. Pure, clean.
2. Trembling, tremulous, unsteady. m. (छः) Cutting, dividing.
2. A part, a fragment. f. (छा)
1. Covering, concealing.
2. An infant, a child, any young animal. E. छो to cut, or छद् to cover, &c. affix ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ [ch], a.

Pure, clean.

Trembling, unsteady.

छः A part, fragment.

Cutting, dividing. Enm. says: छः सोमः

छा Covering, concealing.

An infant, a child.

Quick-silver.

The number seven; छा च रुट् ibid. -छम् A house; छमर्चिर्भूतलं स्वः स्यात् कूटं कूलं मुखं कुलम् । ibid. Nm. says: 'छ इत्याच्छादने$ब्जे च छं क्लीबे संवृतौ पुमान् । त्रिष्वयं निर्मले नित्ये मलिने भेदके$पि च ॥

छम् [cham], 1 P. (छमति) To eat, consume.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ the 7th consonant (aspirate of the preceding).

छ m. ( छो)dividing L.

छ m. a fragment L.

छ mfn. pure , clean L.

छ mfn. tremulous , unsteady L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



chatravatī .................................. p528
chāvī ............................................ p355

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



chatravatī .................................. p528
chāvī ............................................ p355

"https://sa.wiktionary.org/w/index.php?title=छ&oldid=507763" इत्यस्माद् प्रतिप्राप्तम्