यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगणम्, क्ली पुं, (छद + डः । छः तस्मै अग्ने- श्छादनायेत्यर्थः गण्यते इति । गण + कर्म्मणि अप् ।) करीषः । इति हेमचन्द्रः । ४ । १२ । ७३ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगण¦ पुंन॰। छाय वह्नेश्छादनाय गण्यते गण--कर्मणिअच्। करीषे हेमच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगण¦ mn. (-णः-णं) Dried cowdung. E. छ a fragment, and गण assemblage.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगणः [chagaṇḥ] णम् [ṇam], णम् Dry cow-dung.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगण m. (fr. शक्न्-of शकृत्)([ n. L. ])dried cow-dung Pan5cad. iv , 9

छगण m. See. छाग्.

"https://sa.wiktionary.org/w/index.php?title=छगण&oldid=371914" इत्यस्माद् प्रतिप्राप्तम्