यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलम्, क्ली, (छ्यति छिनत्ति छायते वा । छो + छेदने + “छो गुग् ह्नस्वश्च ।” उणां । १ । ११३ । इति कलच् प्रत्ययः धातोर्गुगागमो ह्नस्वश्च ।) नीलवस्त्रम् । इति मेदिनी । ले, १ ॥

छगलः, पुं स्त्री, (छायते छिद्यते देवोपहाराय इति । छो + कलच् गुगागमो ह्रस्वश्च ।) छागः । इति मेदिनी । ले, ९१ ॥ (यथा, सुश्रुते । १ । ४६ । “नाति शीतो गुरुः स्त्रिग्धो मन्दपित्तकफः स्मृतः । छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल¦ पुंस्त्री छो--कलच् गुक् हस्वश्च।

१ छागे स्त्रियां जा-तित्वात् ङीष्।

२ नीलवस्त्रे न॰।

३ वृद्धदारकवृक्षे पु॰हेमच॰।

४ छगलप्रधानदेशे पु॰ सोऽभिजनोऽस्य तक्ष-शिला॰ अञ्।

५ तद्देशवासिनि त्रि॰।

६ मुनिपत्नीभेदेस्त्री छागली

७ ऋषिभेदे पु॰। ततो बाह्वा॰ अपत्येइञ्। छागलि तदपत्ये पुंस्त्री। आत्रेये तु अण्। छागल आत्रेये छागलापत्ये। तद्भिन्ने छागल्या अपत्येच ढक्। छागलेय ऋषिभेदे सच स्मृतिकर्त्ता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल¦ m. (-लः) A goat. f. (-ला-ली) A she goat.
2. A kind of convolvulus (C. aegenteus,) or more probably (C. pes-capræ;) see ऋक्षगन्धा। n. (-लं) Blue cloth or garment. E. छो to cut or tear, Unadi affixes कलच् and गुक्, or ग substituted for क, ह्रस्वश्च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलः [chagalḥ], 1 A goat.

N. of the sage Atri.

N. of a country. -ला, -ली A she-goat. -लम् A blue cloth. -Comp. -अन्त्रिका, -अन्त्रिः a wolf.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल m. id. TS. v , 6 , 22 , 1 Sus3r.

छगल m. ( Pa1n2. 4-1 , 117 ) N. of a मुनिVa1yuP. i , 23 , 198

छगल m. of a locality g. तक्षशिला-दि

छगल m. pl. N. of a family Pravar. iii , i

छगल n. blue cloth L.

छगल n. a she-goat Car. i , 3 , 21 (575367 -पयस्n. )

छगल etc. See. छग.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Chagalas); one of the sixteen classes of पिशाचस्. Br. III. 7. ३७६.
(II)--a son of मुन्दीशर अवतार् of the Lord. वा. २३. २११.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल पु.
जवान बकरा (अज), श्रौ.को. (सं.) II.53०।

"https://sa.wiktionary.org/w/index.php?title=छगल&oldid=499610" इत्यस्माद् प्रतिप्राप्तम्