यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगला, स्त्री, (छगलस्तदाकारोऽस्त्यस्य छगलवत् त्वक् विद्यत्येऽस्येति वा । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् टाप् च ।) वृद्ध- दारकवृक्षः । इति शब्दरत्नावली मेदिनी च ॥ (व्यवहारोऽस्या यथा, “चुच्चूपूथिकातरुणी- जीवन्तीविम्बीतिकानन्दीभल्लातकच्छगलान्त्री- वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणक- र्व्वुदारकोविदारप्रभृतीनि ।” इति सुश्रुते सूत्र- स्थाने ४६ अध्याये ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगला f. N. of a woman g. बह्व्-अदि= ला-न्त्रिकL.

"https://sa.wiktionary.org/w/index.php?title=छगला&oldid=371955" इत्यस्माद् प्रतिप्राप्तम्