यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटाफलः, पुं, (छटा इव परस्परसंसृष्टानि फलानि यस्य ।) गुवाकवृक्षः । इति त्रिकाण्डशेषः ॥ (पूगशब्दे विवृतिरस्य ज्ञेया ॥)

"https://sa.wiktionary.org/w/index.php?title=छटाफलः&oldid=134893" इत्यस्माद् प्रतिप्राप्तम्