यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटाभा, स्त्री, (छटाभिर्दीप्तिभिर्भाति इति । भा + क्विप् । यद्वा । भा + कः । टाप् च ।) विद्युत् । इति हारावली । ५८ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटाभा¦ f. (-भा) Lightning. E. छटा a streak, and भा light.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटाभा/ छटा f. lightning L.

"https://sa.wiktionary.org/w/index.php?title=छटाभा&oldid=372035" इत्यस्माद् प्रतिप्राप्तम्